Rig Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ । यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॑ वि॒शेवि॑शे ॥ ४.००७.०१ ॥
ayamiha prathamo dhāyi dhātṛbhirhotā yajiṣṭho adhvareṣvīḍyaḥ | yamapnavāno bhṛgavo virurucurvaneṣu citraṃ vibhvaṃ viśeviśe || 4.007.01 ||

Mandala : 4

Sukta : 7

Suktam :   1



अग्ने॑ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् । अधा॒ हि त्वा॑ जगृभ्रि॒रे मर्ता॑सो वि॒क्ष्वीड्य॑म् ॥ ४.००७.०२ ॥
agne kadā ta ānuṣagbhuvaddevasya cetanam | adhā hi tvā jagṛbhrire martāso vikṣvīḍyam || 4.007.02 ||

Mandala : 4

Sukta : 7

Suktam :   2



ऋ॒तावा॑नं॒ विचे॑तसं॒ पश्य॑न्तो॒ द्यामि॑व॒ स्तृभिः॑ । विश्वे॑षामध्व॒राणां॑ हस्क॒र्तारं॒ दमे॑दमे ॥ ४.००७.०३ ॥
ṛtāvānaṃ vicetasaṃ paśyanto dyāmiva stṛbhiḥ | viśveṣāmadhvarāṇāṃ haskartāraṃ damedame || 4.007.03 ||

Mandala : 4

Sukta : 7

Suktam :   3



आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि । आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ॥ ४.००७.०४ ॥
āśuṃ dūtaṃ vivasvato viśvā yaścarṣaṇīrabhi | ā jabhruḥ ketumāyavo bhṛgavāṇaṃ viśeviśe || 4.007.04 ||

Mandala : 4

Sukta : 7

Suktam :   4



तमीं॒ होता॑रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे॑दिरे । र॒ण्वं पा॑व॒कशो॑चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ॥ ४.००७.०५ ॥
tamīṃ hotāramānuṣakcikitvāṃsaṃ ni ṣedire | raṇvaṃ pāvakaśociṣaṃ yajiṣṭhaṃ sapta dhāmabhiḥ || 4.007.05 ||

Mandala : 4

Sukta : 7

Suktam :   5



तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् । चि॒त्रं सन्तं॒ गुहा॑ हि॒तं सु॒वेदं॑ कूचिद॒र्थिन॑म् ॥ ४.००७.०६ ॥
taṃ śaśvatīṣu mātṛṣu vana ā vītamaśritam | citraṃ santaṃ guhā hitaṃ suvedaṃ kūcidarthinam || 4.007.06 ||

Mandala : 4

Sukta : 7

Suktam :   6



स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध॑न्नृ॒तस्य॒ धाम॑न्र॒णय॑न्त दे॒वाः । म॒हाँ अ॒ग्निर्नम॑सा रा॒तह॑व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा॑ ॥ ४.००७.०७ ॥
sasasya yadviyutā sasminnūdhannṛtasya dhāmanraṇayanta devāḥ | mahāँ agnirnamasā rātahavyo veradhvarāya sadamidṛtāvā || 4.007.07 ||

Mandala : 4

Sukta : 7

Suktam :   7



वेर॑ध्व॒रस्य॑ दू॒त्या॑नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् । दू॒त ई॑यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ॥ ४.००७.०८ ॥
veradhvarasya dūtyāni vidvānubhe antā rodasī saṃcikitvān | dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni || 4.007.08 ||

Mandala : 4

Sukta : 7

Suktam :   8



कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॒॑र्चिर्वपु॑षा॒मिदेक॑म् । यदप्र॑वीता॒ दध॑ते ह॒ गर्भं॑ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ॥ ४.००७.०९ ॥
kṛṣṇaṃ ta ema ruśataḥ puro bhāścariṣṇva1rcirvapuṣāmidekam | yadapravītā dadhate ha garbhaṃ sadyaścijjāto bhavasīdu dūtaḥ || 4.007.09 ||

Mandala : 4

Sukta : 7

Suktam :   9



स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो॑ अनु॒वाति॑ शो॒चिः । वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना॑ दयते॒ वि जम्भैः॑ ॥ ४.००७.१० ॥
sadyo jātasya dadṛśānamojo yadasya vāto anuvāti śociḥ | vṛṇakti tigmāmataseṣu jihvāṃ sthirā cidannā dayate vi jambhaiḥ || 4.007.10 ||

Mandala : 4

Sukta : 7

Suktam :   10



तृ॒षु यदन्ना॑ तृ॒षुणा॑ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः । वात॑स्य मे॒ळिं स॑चते नि॒जूर्व॑न्ना॒शुं न वा॑जयते हि॒न्वे अर्वा॑ ॥ ४.००७.११ ॥
tṛṣu yadannā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ | vātasya meliṃ sacate nijūrvannāśuṃ na vājayate hinve arvā || 4.007.11 ||

Mandala : 4

Sukta : 7

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In