Rig Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

दू॒तं वो॑ वि॒श्ववे॑दसं हव्य॒वाह॒मम॑र्त्यम् । यजि॑ष्ठमृञ्जसे गि॒रा ॥ ४.००८.०१ ॥
dūtaṃ vo viśvavedasaṃ havyavāhamamartyam | yajiṣṭhamṛñjase girā || 4.008.01 ||

Mandala : 4

Sukta : 8

Suktam :   1



स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः । स दे॒वाँ एह व॑क्षति ॥ ४.००८.०२ ॥
sa hi vedā vasudhitiṃ mahāँ ārodhanaṃ divaḥ | sa devāँ eha vakṣati || 4.008.02 ||

Mandala : 4

Sukta : 8

Suktam :   2



स वे॑द दे॒व आ॒नमं॑ दे॒वाँ ऋ॑ताय॒ते दमे॑ । दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ॥ ४.००८.०३ ॥
sa veda deva ānamaṃ devāँ ṛtāyate dame | dāti priyāṇi cidvasu || 4.008.03 ||

Mandala : 4

Sukta : 8

Suktam :   3



स होता॒ सेदु॑ दू॒त्यं॑ चिकि॒त्वाँ अ॒न्तरी॑यते । वि॒द्वाँ आ॒रोध॑नं दि॒वः ॥ ४.००८.०४ ॥
sa hotā sedu dūtyaṃ cikitvāँ antarīyate | vidvāँ ārodhanaṃ divaḥ || 4.008.04 ||

Mandala : 4

Sukta : 8

Suktam :   4



ते स्या॑म॒ ये अ॒ग्नये॑ ददा॒शुर्ह॒व्यदा॑तिभिः । य ईं॒ पुष्य॑न्त इन्ध॒ते ॥ ४.००८.०५ ॥
te syāma ye agnaye dadāśurhavyadātibhiḥ | ya īṃ puṣyanta indhate || 4.008.05 ||

Mandala : 4

Sukta : 8

Suktam :   5



ते रा॒या ते सु॒वीर्यैः॑ सस॒वांसो॒ वि श‍ृ॑ण्विरे । ये अ॒ग्ना द॑धि॒रे दुवः॑ ॥ ४.००८.०६ ॥
te rāyā te suvīryaiḥ sasavāṃso vi śa‍्ṛṇvire | ye agnā dadhire duvaḥ || 4.008.06 ||

Mandala : 4

Sukta : 8

Suktam :   6



अ॒स्मे रायो॑ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ । अ॒स्मे वाजा॑स ईरताम् ॥ ४.००८.०७ ॥
asme rāyo divedive saṃ carantu puruspṛhaḥ | asme vājāsa īratām || 4.008.07 ||

Mandala : 4

Sukta : 8

Suktam :   7



स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् । अति॑ क्षि॒प्रेव॑ विध्यति ॥ ४.००८.०८ ॥
sa vipraścarṣaṇīnāṃ śavasā mānuṣāṇām | ati kṣipreva vidhyati || 4.008.08 ||

Mandala : 4

Sukta : 8

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In