Rig Veda

Mandala 9

Sukta 9


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॑ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे॑व॒युं जन॑म् । इ॒येथ॑ ब॒र्हिरा॒सद॑म् ॥ ४.००९.०१ ॥
agne mṛळ mahāँ asi ya īmā devayuṃ janam | iyetha barhirāsadam || 4.009.01 ||

Mandala : 4

Sukta : 9

Suktam :   1



स मानु॑षीषु दू॒ळभो॑ वि॒क्षु प्रा॒वीरम॑र्त्यः । दू॒तो विश्वे॑षां भुवत् ॥ ४.००९.०२ ॥
sa mānuṣīṣu dūळbho vikṣu prāvīramartyaḥ | dūto viśveṣāṃ bhuvat || 4.009.02 ||

Mandala : 4

Sukta : 9

Suktam :   2



स सद्म॒ परि॑ णीयते॒ होता॑ म॒न्द्रो दिवि॑ष्टिषु । उ॒त पोता॒ नि षी॑दति ॥ ४.००९.०३ ॥
sa sadma pari ṇīyate hotā mandro diviṣṭiṣu | uta potā ni ṣīdati || 4.009.03 ||

Mandala : 4

Sukta : 9

Suktam :   3



उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे॑ । उ॒त ब्र॒ह्मा नि षी॑दति ॥ ४.००९.०४ ॥
uta gnā agniradhvara uto gṛhapatirdame | uta brahmā ni ṣīdati || 4.009.04 ||

Mandala : 4

Sukta : 9

Suktam :   4



वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना॑नाम् । ह॒व्या च॒ मानु॑षाणाम् ॥ ४.००९.०५ ॥
veṣi hyadhvarīyatāmupavaktā janānām | havyā ca mānuṣāṇām || 4.009.05 ||

Mandala : 4

Sukta : 9

Suktam :   5



वेषीद्व॑स्य दू॒त्यं१॒॑ यस्य॒ जुजो॑षो अध्व॒रम् । ह॒व्यं मर्त॑स्य॒ वोlह॑वे ॥ ४.००९.०६ ॥
veṣīdvasya dūtyaṃ1 yasya jujoṣo adhvaram | havyaṃ martasya volhave || 4.009.06 ||

Mandala : 4

Sukta : 9

Suktam :   6



अ॒स्माकं॑ जोष्यध्व॒रम॒स्माकं॑ य॒ज्ञम॑ङ्गिरः । अ॒स्माकं॑ श‍ृणुधी॒ हव॑म् ॥ ४.००९.०७ ॥
asmākaṃ joṣyadhvaramasmākaṃ yajñamaṅgiraḥ | asmākaṃ śa‍्ṛṇudhī havam || 4.009.07 ||

Mandala : 4

Sukta : 9

Suktam :   7



परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒शुषः॑ ॥ ४.००९.०८ ॥
pari te dūळbho ratho'smāँ aśnotu viśvataḥ | yena rakṣasi dāśuṣaḥ || 4.009.08 ||

Mandala : 4

Sukta : 9

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In