Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अबो॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास॑म् । य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा॑नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ॥ ५.००१.०१ ॥
abodhyagniḥ samidhā janānāṃ prati dhenumivāyatīmuṣāsam | yahvā iva pra vayāmujjihānāḥ pra bhānavaḥ sisrate nākamaccha || 5.001.01

Mandala : 5

Sukta : 1

Suktam :   1



अबो॑धि॒ होता॑ य॒जथा॑य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः॑ प्रा॒तर॑स्थात् । समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो॑ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ॥ ५.००१.०२ ॥
abodhi hotā yajathāya devānūrdhvo agniḥ sumanāḥ prātarasthāt | samiddhasya ruśadadarśi pājo mahāndevastamaso niramoci || 5.001.02

Mandala : 5

Sukta : 1

Suktam :   2



यदीं॑ ग॒णस्य॑ रश॒नामजी॑गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः । आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ॥ ५.००१.०३ ॥
yadīṃ gaṇasya raśanāmajīgaḥ śuciraṅkte śucibhirgobhiragniḥ | āddakṣiṇā yujyate vājayantyuttānāmūrdhvo adhayajjuhūbhiḥ || 5.001.03

Mandala : 5

Sukta : 1

Suktam :   3



अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रन्ति । यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्ना॑म् ॥ ५.००१.०४ ॥
agnimacchā devayatāṃ manāṃsi cakṣūṃṣīva sūrye saṃ caranti | yadīṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām || 5.001.04

Mandala : 5

Sukta : 1

Suktam :   4



जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां॑ हि॒तो हि॒तेष्व॑रु॒षो वने॑षु । दमे॑दमे स॒प्त रत्ना॒ दधा॑नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी॑यान् ॥ ५.००१.०५ ॥
janiṣṭa hi jenyo agre ahnāṃ hito hiteṣvaruṣo vaneṣu | damedame sapta ratnā dadhāno'gnirhotā ni ṣasādā yajīyān || 5.001.05

Mandala : 5

Sukta : 1

Suktam :   5



अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भा उ॑ लो॒के । युवा॑ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ॥ ५.००१.०६ ॥
agnirhotā nyasīdadyajīyānupasthe mātuḥ surabhā u loke | yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnāmuta madhya iddhaḥ || 5.001.06

Mandala : 5

Sukta : 1

Suktam :   6



प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता॑रमीळते॒ नमो॑भिः । आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं॑ मृजन्ति वा॒जिनं॑ घृ॒तेन॑ ॥ ५.००१.०७ ॥
pra ṇu tyaṃ vipramadhvareṣu sādhumagniṃ hotāramīळte namobhiḥ | ā yastatāna rodasī ṛtena nityaṃ mṛjanti vājinaṃ ghṛtena || 5.001.07

Mandala : 5

Sukta : 1

Suktam :   7



मा॒र्जा॒ल्यो॑ मृज्यते॒ स्वे दमू॑नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ । स॒हस्र॑श‍ृङ्गो वृष॒भस्तदो॑जा॒ विश्वा॑ँ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ॥ ५.००१.०८ ॥
mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ | sahasraśa‍्ṛṅgo vṛṣabhastadojā viśvāँ agne sahasā prāsyanyān || 5.001.08

Mandala : 5

Sukta : 1

Suktam :   8



प्र स॒द्यो अ॑ग्ने॒ अत्ये॑ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ । ई॒ळेन्यो॑ वपु॒ष्यो॑ वि॒भावा॑ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ॥ ५.००१.०९ ॥
pra sadyo agne atyeṣyanyānāviryasmai cārutamo babhūtha | īळ्enyo vapuṣyo vibhāvā priyo viśāmatithirmānuṣīṇām || 5.001.09

Mandala : 5

Sukta : 1

Suktam :   9



तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥ ५.००१.१० ॥
tubhyaṃ bharanti kṣitayo yaviṣṭha balimagne antita ota dūrāt | ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhatte agne mahi śarma bhadram || 5.001.10

Mandala : 5

Sukta : 1

Suktam :   10



आद्य रथं॑ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम॑न्तम् । वि॒द्वान्प॑थी॒नामु॒र्व१॒॑न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥ ५.००१.११ ॥
ādya rathaṃ bhānumo bhānumantamagne tiṣṭha yajatebhiḥ samantam | vidvānpathīnāmurva1ntarikṣameha devānhaviradyāya vakṣi || 5.001.11

Mandala : 5

Sukta : 1

Suktam :   11



अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ । गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥ ५.००१.१२ ॥
avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe | gaviṣṭhiro namasā stomamagnau divīva rukmamuruvyañcamaśret || 5.001.12

Mandala : 5

Sukta : 1

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In