Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से । घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्यः॒ शुचिः॑ ॥ ५.०११.०१ ॥
janasya gopā ajaniṣṭa jāgṛviragniḥ sudakṣaḥ suvitāya navyase | ghṛtapratīko bṛhatā divispṛśā dyumadvi bhāti bharatebhyaḥ śuciḥ || 5.011.01


य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे । इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतुः॑ ॥ ५.०११.०२ ॥
yajñasya ketuṃ prathamaṃ purohitamagniṃ narastriṣadhasthe samīdhire | indreṇa devaiḥ sarathaṃ sa barhiṣi sīdanni hotā yajathāya sukratuḥ || 5.011.02


अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः । घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥ ५.०११.०३ ॥
asammṛṣṭo jāyase mātroḥ śucirmandraḥ kavirudatiṣṭho vivasvataḥ | ghṛtena tvāvardhayannagna āhuta dhūmaste keturabhavaddivi śritaḥ || 5.011.03


अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे । अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥ ५.०११.०४ ॥
agnirno yajñamupa vetu sādhuyāgniṃ naro vi bharante gṛhegṛhe | agnirdūto abhavaddhavyavāhano'gniṃ vṛṇānā vṛṇate kavikratum || 5.011.04


तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे । त्वां गिरः॒ सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥ ५.०११.०५ ॥
tubhyedamagne madhumattamaṃ vacastubhyaṃ manīṣā iyamastu śaṃ hṛde | tvāṃ giraḥ sindhumivāvanīrmahīrā pṛṇanti śavasā vardhayanti ca || 5.011.05


त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने । स जा॑यसे म॒थ्यमा॑नः॒ सहो॑ म॒हत्त्वामा॑हुः॒ सह॑सस्पु॒त्रम॑ङ्गिरः ॥ ५.०११.०६ ॥
tvāmagne aṅgiraso guhā hitamanvavindañchiśriyāṇaṃ vanevane | sa jāyase mathyamānaḥ saho mahattvāmāhuḥ sahasasputramaṅgiraḥ || 5.011.06

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In