Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्राग्नये॑ बृह॒ते य॒ज्ञिया॑य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ । घृ॒तं न य॒ज्ञ आ॒स्ये॒३॒॑ सुपू॑तं॒ गिरं॑ भरे वृष॒भाय॑ प्रती॒चीम् ॥ ५.०१२.०१ ॥
prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma | ghṛtaṃ na yajña āsye3 supūtaṃ giraṃ bhare vṛṣabhāya pratīcīm || 5.012.01

Mandala : 5

Sukta : 12

Suktam :   1



ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः । नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ॥ ५.०१२.०२ ॥
ṛtaṃ cikitva ṛtamiccikiddhyṛtasya dhārā anu tṛndhi pūrvīḥ | nāhaṃ yātuṃ sahasā na dvayena ṛtaṃ sapāmyaruṣasya vṛṣṇaḥ || 5.012.02

Mandala : 5

Sukta : 12

Suktam :   2



कया॑ नो अग्न ऋ॒तय॑न्नृ॒तेन॒ भुवो॒ नवे॑दा उ॒चथ॑स्य॒ नव्यः॑ । वेदा॑ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं॑ सनि॒तुर॒स्य रा॒यः ॥ ५.०१२.०३ ॥
kayā no agna ṛtayannṛtena bhuvo navedā ucathasya navyaḥ | vedā me deva ṛtupā ṛtūnāṃ nāhaṃ patiṃ saniturasya rāyaḥ || 5.012.03

Mandala : 5

Sukta : 12

Suktam :   3



के ते॑ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ । के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ॥ ५.०१२.०४ ॥
ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ | ke dhāsimagne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ || 5.012.04

Mandala : 5

Sukta : 12

Suktam :   4



सखा॑यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन् । अधू॑र्षत स्व॒यमे॒ते वचो॑भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ॥ ५.०१२.०५ ॥
sakhāyaste viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan | adhūrṣata svayamete vacobhirṛjūyate vṛjināni bruvantaḥ || 5.012.05

Mandala : 5

Sukta : 12

Suktam :   5



यस्ते॑ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा॑त्यरु॒षस्य॒ वृष्णः॑ । तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे॑तु प्र॒सर्स्रा॑णस्य॒ नहु॑षस्य॒ शेषः॑ ॥ ५.०१२.०६ ॥
yaste agne namasā yajñamīṭṭa ṛtaṃ sa pātyaruṣasya vṛṣṇaḥ | tasya kṣayaḥ pṛthurā sādhuretu prasarsrāṇasya nahuṣasya śeṣaḥ || 5.012.06

Mandala : 5

Sukta : 12

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In