Rig Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ । घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥ ५.०१५.०१ ॥
pra vedhase kavaye vedyāya giraṃ bhare yaśase pūrvyāya | ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ || 5.015.01

Mandala : 5

Sukta : 15

Suktam :   1



ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् । दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥ ५.०१५.०२ ॥
ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman | divo dharmandharuṇe seduṣo nṝñjātairajātāँ abhi ye nanakṣuḥ || 5.015.02

Mandala : 5

Sukta : 15

Suktam :   2



अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ । स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ॥ ५.०१५.०३ ॥
aṅhoyuvastanvastanvate vi vayo mahadduṣṭaraṃ pūrvyāya | sa saṃvato navajātastuturyātsiṅhaṃ na kruddhamabhitaḥ pari ṣṭhuḥ || 5.015.03

Mandala : 5

Sukta : 15

Suktam :   3



मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च । वयो॑वयो जरसे॒ यद्दधा॑नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ॥ ५.०१५.०४ ॥
māteva yadbharase paprathāno janaṃjanaṃ dhāyase cakṣase ca | vayovayo jarase yaddadhānaḥ pari tmanā viṣurūpo jigāsi || 5.015.04

Mandala : 5

Sukta : 15

Suktam :   4



वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः । प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥ ५.०१५.०५ ॥
vājo nu te śavasaspātvantamuruṃ doghaṃ dharuṇaṃ deva rāyaḥ | padaṃ na tāyurguhā dadhāno maho rāye citayannatrimaspaḥ || 5.015.05

Mandala : 5

Sukta : 15

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In