Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

बृ॒हद्वयो॒ हि भा॒नवेऽर्चा॑ दे॒वाया॒ग्नये॑ । यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता॑सो दधि॒रे पु॒रः ॥ ५.०१६.०१ ॥
bṛhadvayo hi bhānave'rcā devāyāgnaye | yaṃ mitraṃ na praśastibhirmartāso dadhire puraḥ || 5.016.01

Mandala : 5

Sukta : 16

Suktam :   1



स हि द्युभि॒र्जना॑नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः । वि ह॒व्यम॒ग्निरा॑नु॒षग्भगो॒ न वार॑मृण्वति ॥ ५.०१६.०२ ॥
sa hi dyubhirjanānāṃ hotā dakṣasya bāhvoḥ | vi havyamagnirānuṣagbhago na vāramṛṇvati || 5.016.02

Mandala : 5

Sukta : 16

Suktam :   2



अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः । विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥ ५.०१६.०३ ॥
asya stome maghonaḥ sakhye vṛddhaśociṣaḥ | viśvā yasmintuviṣvaṇi samarye śuṣmamādadhuḥ || 5.016.03

Mandala : 5

Sukta : 16

Suktam :   3



अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ । तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥ ५.०१६.०४ ॥
adhā hyagna eṣāṃ suvīryasya maṃhanā | tamidyahvaṃ na rodasī pari śravo babhūvatuḥ || 5.016.04

Mandala : 5

Sukta : 16

Suktam :   4



नू न॒ एहि॒ वार्य॒मग्ने॑ गृणा॒न आ भ॑र । ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥ ५.०१६.०५ ॥
nū na ehi vāryamagne gṛṇāna ā bhara | ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe || 5.016.05

Mandala : 5

Sukta : 16

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In