Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ य॒ज्ञैर्दे॑व॒ मर्त्य॑ इ॒त्था तव्यां॑समू॒तये॑ । अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी॑ळी॒ताव॑से ॥ ५.०१७.०१ ॥
ā yajñairdeva martya itthā tavyāṃsamūtaye | agniṃ kṛte svadhvare pūrurīळ्ītāvase || 5.017.01

Mandala : 5

Sukta : 17

Suktam :   1



अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से । तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥ ५.०१७.०२ ॥
asya hi svayaśastara āsā vidharmanmanyase | taṃ nākaṃ citraśociṣaṃ mandraṃ paro manīṣayā || 5.017.02

Mandala : 5

Sukta : 17

Suktam :   2



अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा । दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच॑न्त्य॒र्चयः॑ ॥ ५.०१७.०३ ॥
asya vāsā u arciṣā ya āyukta tujā girā | divo na yasya retasā bṛhacchocantyarcayaḥ || 5.017.03

Mandala : 5

Sukta : 17

Suktam :   3



अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ । अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥ ५.०१७.०४ ॥
asya kratvā vicetaso dasmasya vasu ratha ā | adhā viśvāsu havyo'gnirvikṣu pra śasyate || 5.017.04

Mandala : 5

Sukta : 17

Suktam :   4



नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ । ऊर्जो॑ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो॑ वृ॒धे ॥ ५.०१७.०५ ॥
nū na iddhi vāryamāsā sacanta sūrayaḥ | ūrjo napādabhiṣṭaye pāhi śagdhi svastaya utaidhi pṛtsu no vṛdhe || 5.017.05

Mandala : 5

Sukta : 17

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In