Rig Veda

Mandala 18

Sukta 18


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः । विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥ ५.०१८.०१ ॥
prātaragniḥ purupriyo viśaḥ stavetātithiḥ | viśvāni yo amartyo havyā marteṣu raṇyati || 5.018.01

Mandala : 5

Sukta : 18

Suktam :   1



द्वि॒ताय॑ मृ॒क्तवा॑हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना॑ । इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ॥ ५.०१८.०२ ॥
dvitāya mṛktavāhase svasya dakṣasya maṃhanā | induṃ sa dhatta ānuṣakstotā citte amartya || 5.018.02

Mandala : 5

Sukta : 18

Suktam :   2



तं वो॑ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना॑म् । अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ॥ ५.०१८.०३ ॥
taṃ vo dīrghāyuśociṣaṃ girā huve maghonām | ariṣṭo yeṣāṃ ratho vyaśvadāvannīyate || 5.018.03

Mandala : 5

Sukta : 18

Suktam :   3



चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये । स्ती॒र्णं ब॒र्हिः स्व॑र्णरे॒ श्रवां॑सि दधिरे॒ परि॑ ॥ ५.०१८.०४ ॥
citrā vā yeṣu dīdhitirāsannukthā pānti ye | stīrṇaṃ barhiḥ svarṇare śravāṃsi dadhire pari || 5.018.04

Mandala : 5

Sukta : 18

Suktam :   4



ये मे॑ पञ्चा॒शतं॑ द॒दुरश्वा॑नां स॒धस्तु॑ति । द्यु॒मद॑ग्ने॒ महि॒ श्रवो॑ बृ॒हत्कृ॑धि म॒घोनां॑ नृ॒वद॑मृत नृ॒णाम् ॥ ५.०१८.०५ ॥
ye me pañcāśataṃ daduraśvānāṃ sadhastuti | dyumadagne mahi śravo bṛhatkṛdhi maghonāṃ nṛvadamṛta nṛṇām || 5.018.05

Mandala : 5

Sukta : 18

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In