Rig Veda

Mandala 2

Sukta 2


This overlay will guide you through the buttons:

संस्कृत्म
A English

कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा॑ बिभर्ति॒ न द॑दाति पि॒त्रे । अनी॑कमस्य॒ न मि॒नज्जना॑सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ॥ ५.००२.०१ ॥
kumāraṃ mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre | anīkamasya na minajjanāsaḥ puraḥ paśyanti nihitamaratau || 5.002.01

Mandala : 5

Sukta : 2

Suktam :   1



कमे॒तं त्वं यु॑वते कुमा॒रं पेषी॑ बिभर्षि॒ महि॑षी जजान । पू॒र्वीर्हि गर्भः॑ श॒रदो॑ व॒वर्धाप॑श्यं जा॒तं यदसू॑त मा॒ता ॥ ५.००२.०२ ॥
kametaṃ tvaṃ yuvate kumāraṃ peṣī bibharṣi mahiṣī jajāna | pūrvīrhi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yadasūta mātā || 5.002.02

Mandala : 5

Sukta : 2

Suktam :   2



हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् । द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥ ५.००२.०३ ॥
hiraṇyadantaṃ śucivarṇamārātkṣetrādapaśyamāyudhā mimānam | dadāno asmā amṛtaṃ vipṛkvatkiṃ māmanindrāḥ kṛṇavannanukthāḥ || 5.002.03

Mandala : 5

Sukta : 2

Suktam :   3



क्षेत्रा॑दपश्यं सनु॒तश्चर॑न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् । न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो॑ भवन्ति ॥ ५.००२.०४ ॥
kṣetrādapaśyaṃ sanutaścarantaṃ sumadyūthaṃ na puru śobhamānam | na tā agṛbhrannajaniṣṭa hi ṣaḥ paliknīridyuvatayo bhavanti || 5.002.04

Mandala : 5

Sukta : 2

Suktam :   4



के मे॑ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां॑ गो॒पा अर॑णश्चि॒दास॑ । य ईं॑ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा॑ति प॒श्व उप॑ नश्चिकि॒त्वान् ॥ ५.००२.०५ ॥
ke me maryakaṃ vi yavanta gobhirna yeṣāṃ gopā araṇaścidāsa | ya īṃ jagṛbhurava te sṛjantvājāti paśva upa naścikitvān || 5.002.05

Mandala : 5

Sukta : 2

Suktam :   5



व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु । ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥ ५.००२.०६ ॥
vasāṃ rājānaṃ vasatiṃ janānāmarātayo ni dadhurmartyeṣu | brahmāṇyatrerava taṃ sṛjantu ninditāro nindyāso bhavantu || 5.002.06

Mandala : 5

Sukta : 2

Suktam :   6



शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा॑दमुञ्चो॒ अश॑मिष्ट॒ हि षः । ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ॥ ५.००२.०७ ॥
śunaścicchepaṃ niditaṃ sahasrādyūpādamuñco aśamiṣṭa hi ṣaḥ | evāsmadagne vi mumugdhi pāśānhotaścikitva iha tū niṣadya || 5.002.07

Mandala : 5

Sukta : 2

Suktam :   7



हृ॒णी॒यमा॑नो॒ अप॒ हि मदैयेः॒ प्र मे॑ दे॒वानां॑ व्रत॒पा उ॑वाच । इन्द्रो॑ वि॒द्वाँ अनु॒ हि त्वा॑ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा॑म् ॥ ५.००२.०८ ॥
hṛṇīyamāno apa hi madaiyeḥ pra me devānāṃ vratapā uvāca | indro vidvāँ anu hi tvā cacakṣa tenāhamagne anuśiṣṭa āgām || 5.002.08

Mandala : 5

Sukta : 2

Suktam :   8



वि ज्योति॑षा बृह॒ता भा॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा । प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ श‍ृङ्गे॒ रक्ष॑से वि॒निक्षे॑ ॥ ५.००२.०९ ॥
vi jyotiṣā bṛhatā bhātyagnirāvirviśvāni kṛṇute mahitvā | prādevīrmāyāḥ sahate durevāḥ śiśīte śa‍्ṛṅge rakṣase vinikṣe || 5.002.09

Mandala : 5

Sukta : 2

Suktam :   9



उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ । मदे॑ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे॑वीः ॥ ५.००२.१० ॥
uta svānāso divi ṣantvagnestigmāyudhā rakṣase hantavā u | made cidasya pra rujanti bhāmā na varante paribādho adevīḥ || 5.002.10

Mandala : 5

Sukta : 2

Suktam :   10



ए॒तं ते॒ स्तोमं॑ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒ त्वं दे॑व॒ हर्याः॒ स्व॑र्वतीर॒प ए॑ना जयेम ॥ ५.००२.११ ॥
etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam | yadīdagne prati tvaṃ deva haryāḥ svarvatīrapa enā jayema || 5.002.11

Mandala : 5

Sukta : 2

Suktam :   11



तु॒वि॒ग्रीवो॑ वृष॒भो वा॑वृधा॒नो॑ऽश॒त्र्व१॒॑र्यः सम॑जाति॒ वेदः॑ । इती॒मम॒ग्निम॒मृता॑ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ॥ ५.००२.१२ ॥
tuvigrīvo vṛṣabho vāvṛdhāno'śatrva1ryaḥ samajāti vedaḥ | itīmamagnimamṛtā avocanbarhiṣmate manave śarma yaṃsaddhaviṣmate manave śarma yaṃsat || 5.002.12

Mandala : 5

Sukta : 2

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In