Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् । तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥ ५.०२०.०१ ॥
yamagne vājasātama tvaṃ cinmanyase rayim | taṃ no gīrbhiḥ śravāyyaṃ devatrā panayā yujam || 5.020.01

Mandala : 5

Sukta : 20

Suktam :   1



ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः । अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥ ५.०२०.०२ ॥
ye agne nerayanti te vṛddhā ugrasya śavasaḥ | apa dveṣo apa hvaro'nyavratasya saścire || 5.020.02

Mandala : 5

Sukta : 20

Suktam :   2



होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् । य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥ ५.०२०.०३ ॥
hotāraṃ tvā vṛṇīmahe'gne dakṣasya sādhanam | yajñeṣu pūrvyaṃ girā prayasvanto havāmahe || 5.020.03

Mandala : 5

Sukta : 20

Suktam :   3



इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे । रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒मादः॑ ॥ ५.०२०.०४ ॥
itthā yathā ta ūtaye sahasāvandivedive | rāya ṛtāya sukrato gobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ || 5.020.04

Mandala : 5

Sukta : 20

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In