Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् । विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥ ५.०२३.०१ ॥
agne sahantamā bhara dyumnasya prāsahā rayim | viśvā yaścarṣaṇīrabhyā3sā vājeṣu sāsahat || 5.023.01

Mandala : 5

Sukta : 23

Suktam :   1



तम॑ग्ने पृतना॒षहं॑ र॒यिं स॑हस्व॒ आ भ॑र । त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ॥ ५.०२३.०२ ॥
tamagne pṛtanāṣahaṃ rayiṃ sahasva ā bhara | tvaṃ hi satyo adbhuto dātā vājasya gomataḥ || 5.023.02

Mandala : 5

Sukta : 23

Suktam :   2



विश्वे॒ हि त्वा॑ स॒जोष॑सो॒ जना॑सो वृ॒क्तब॑र्हिषः । होता॑रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या॑ पु॒रु ॥ ५.०२३.०३ ॥
viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ | hotāraṃ sadmasu priyaṃ vyanti vāryā puru || 5.023.03

Mandala : 5

Sukta : 23

Suktam :   3



स हि ष्मा॑ वि॒श्वच॑र्षणिर॒भिमा॑ति॒ सहो॑ द॒धे । अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा॑वक दीदिहि ॥ ५.०२३.०४ ॥
sa hi ṣmā viśvacarṣaṇirabhimāti saho dadhe | agna eṣu kṣayeṣvā revannaḥ śukra dīdihi dyumatpāvaka dīdihi || 5.023.04

Mandala : 5

Sukta : 23

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In