Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ॥ ५.०२४.०१ ॥
agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ || 5.024.01

Mandala : 5

Sukta : 24

Suktam :   1



वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मं र॒यिं दाः॑ ॥ ५.०२४.०२ ॥
vasuragnirvasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ || 5.024.02

Mandala : 5

Sukta : 24

Suktam :   2



स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः स॑मस्मात् ॥ ५.०२४.०३ ॥
sa no bodhi śrudhī havamuruṣyā ṇo aghāyataḥ samasmāt || 5.024.03

Mandala : 5

Sukta : 24

Suktam :   3



तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ॥ ५.०२४.०४ ॥
taṃ tvā śociṣṭha dīdivaḥ sumnāya nūnamīmahe sakhibhyaḥ || 5.024.04

Mandala : 5

Sukta : 24

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In