Rig Veda

Mandala 25

Sukta 25


This overlay will guide you through the buttons:

संस्कृत्म
A English

अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसुः॑ । रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥ ५.०२५.०१ ॥
acchā vo agnimavase devaṃ gāsi sa no vasuḥ | rāsatputra ṛṣūṇāmṛtāvā parṣati dviṣaḥ || 5.025.01

Mandala : 5

Sukta : 25

Suktam :   1



स हि स॒त्यो यं पूर्वे॑ चिद्दे॒वास॑श्चि॒द्यमी॑धि॒रे । होता॑रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि॑र्वि॒भाव॑सुम् ॥ ५.०२५.०२ ॥
sa hi satyo yaṃ pūrve ciddevāsaścidyamīdhire | hotāraṃ mandrajihvamitsudītibhirvibhāvasum || 5.025.02

Mandala : 5

Sukta : 25

Suktam :   2



स नो॑ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या । अग्ने॑ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि॑र्वरेण्य ॥ ५.०२५.०३ ॥
sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā | agne rāyo didīhi naḥ suvṛktibhirvareṇya || 5.025.03

Mandala : 5

Sukta : 25

Suktam :   3



अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् । अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥ ५.०२५.०४ ॥
agnirdeveṣu rājatyagnirmarteṣvāviśan | agnirno havyavāhano'gniṃ dhībhiḥ saparyata || 5.025.04

Mandala : 5

Sukta : 25

Suktam :   4



अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् । अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥ ५.०२५.०५ ॥
agnistuviśravastamaṃ tuvibrahmāṇamuttamam | atūrtaṃ śrāvayatpatiṃ putraṃ dadāti dāśuṣe || 5.025.05

Mandala : 5

Sukta : 25

Suktam :   5



अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ । अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥ ५.०२५.०६ ॥
agnirdadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ | agniratyaṃ raghuṣyadaṃ jetāramaparājitam || 5.025.06

Mandala : 5

Sukta : 25

Suktam :   6



यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ ५.०२५.०७ ॥
yadvāhiṣṭhaṃ tadagnaye bṛhadarca vibhāvaso | mahiṣīva tvadrayistvadvājā udīrate || 5.025.07

Mandala : 5

Sukta : 25

Suktam :   7



तव॑ द्यु॒मन्तो॑ अ॒र्चयो॒ ग्रावे॑वोच्यते बृ॒हत् । उ॒तो ते॑ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना॑ दि॒वः ॥ ५.०२५.०८ ॥
tava dyumanto arcayo grāvevocyate bṛhat | uto te tanyaturyathā svāno arta tmanā divaḥ || 5.025.08

Mandala : 5

Sukta : 25

Suktam :   8



ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम । स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष॑न्ना॒वेव॑ सु॒क्रतुः॑ ॥ ५.०२५.०९ ॥
evāँ agniṃ vasūyavaḥ sahasānaṃ vavandima | sa no viśvā ati dviṣaḥ parṣannāveva sukratuḥ || 5.025.09

Mandala : 5

Sukta : 25

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In