Rig Veda

Mandala 26

Sukta 26


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान्व॑क्षि॒ यक्षि॑ च ॥ ५.०२६.०१ ॥
agne pāvaka rociṣā mandrayā deva jihvayā | ā devānvakṣi yakṣi ca || 5.026.01

Mandala : 5

Sukta : 26

Suktam :   1



तं त्वा॑ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश॑म् । दे॒वाँ आ वी॒तये॑ वह ॥ ५.०२६.०२ ॥
taṃ tvā ghṛtasnavīmahe citrabhāno svardṛśam | devāँ ā vītaye vaha || 5.026.02

Mandala : 5

Sukta : 26

Suktam :   2



वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ॥ ५.०२६.०३ ॥
vītihotraṃ tvā kave dyumantaṃ samidhīmahi | agne bṛhantamadhvare || 5.026.03

Mandala : 5

Sukta : 26

Suktam :   3



अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये । होता॑रं त्वा वृणीमहे ॥ ५.०२६.०४ ॥
agne viśvebhirā gahi devebhirhavyadātaye | hotāraṃ tvā vṛṇīmahe || 5.026.04

Mandala : 5

Sukta : 26

Suktam :   4



यज॑मानाय सुन्व॒त आग्ने॑ सु॒वीर्यं॑ वह । दे॒वैरा स॑त्सि ब॒र्हिषि॑ ॥ ५.०२६.०५ ॥
yajamānāya sunvata āgne suvīryaṃ vaha | devairā satsi barhiṣi || 5.026.05

Mandala : 5

Sukta : 26

Suktam :   5



स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा॑णि पुष्यसि । दे॒वानां॑ दू॒त उ॒क्थ्यः॑ ॥ ५.०२६.०६ ॥
samidhānaḥ sahasrajidagne dharmāṇi puṣyasi | devānāṃ dūta ukthyaḥ || 5.026.06

Mandala : 5

Sukta : 26

Suktam :   6



न्य१॒॑ग्निं जा॒तवे॑दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् । दधा॑ता दे॒वमृ॒त्विज॑म् ॥ ५.०२६.०७ ॥
nya1gniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam | dadhātā devamṛtvijam || 5.026.07

Mandala : 5

Sukta : 26

Suktam :   7



प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः । स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥ ५.०२६.०८ ॥
pra yajña etvānuṣagadyā devavyacastamaḥ | stṛṇīta barhirāsade || 5.026.08

Mandala : 5

Sukta : 26

Suktam :   8



एदं म॒रुतो॑ अ॒श्विना॑ मि॒त्रः सी॑दन्तु॒ वरु॑णः । दे॒वासः॒ सर्व॑या वि॒शा ॥ ५.०२६.०९ ॥
edaṃ maruto aśvinā mitraḥ sīdantu varuṇaḥ | devāsaḥ sarvayā viśā || 5.026.09

Mandala : 5

Sukta : 26

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In