Rig Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ । त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥ ५.०२७.०१ ॥
anasvantā satpatirmāmahe me gāvā cetiṣṭho asuro maghonaḥ | traivṛṣṇo agne daśabhiḥ sahasrairvaiśvānara tryaruṇaściketa || 5.027.01

Mandala : 5

Sukta : 27

Suktam :   1



यो मे॑ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी॑ च यु॒क्ता सु॒धुरा॒ ददा॑ति । वैश्वा॑नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ॥ ५.०२७.०२ ॥
yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti | vaiśvānara suṣṭuto vāvṛdhāno'gne yaccha tryaruṇāya śarma || 5.027.02

Mandala : 5

Sukta : 27

Suktam :   2



ए॒वा ते॑ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः । यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ॥ ५.०२७.०३ ॥
evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ | yo me girastuvijātasya pūrvīryuktenābhi tryaruṇo gṛṇāti || 5.027.03

Mandala : 5

Sukta : 27

Suktam :   3



यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये॑ । दद॑दृ॒चा स॒निं य॒ते दद॑न्मे॒धामृ॑ताय॒ते ॥ ५.०२७.०४ ॥
yo ma iti pravocatyaśvamedhāya sūraye | dadadṛcā saniṃ yate dadanmedhāmṛtāyate || 5.027.04

Mandala : 5

Sukta : 27

Suktam :   4



यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षणः॑ । अश्व॑मेधस्य॒ दानाः॒ सोमा॑ इव॒ त्र्या॑शिरः ॥ ५.०२७.०५ ॥
yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ | aśvamedhasya dānāḥ somā iva tryāśiraḥ || 5.027.05

Mandala : 5

Sukta : 27

Suktam :   5



इन्द्रा॑ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य॑म् । क्ष॒त्रं धा॑रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर॑म् ॥ ५.०२७.०६ ॥
indrāgnī śatadāvnyaśvamedhe suvīryam | kṣatraṃ dhārayataṃ bṛhaddivi sūryamivājaram || 5.027.06

Mandala : 5

Sukta : 27

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In