Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति । एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥ ५.०२८.०१ ॥
samiddho agnirdivi śociraśretpratyaṅṅuṣasamurviyā vi bhāti | eti prācī viśvavārā namobhirdevāँ īळ्ānā haviṣā ghṛtācī || 5.028.01

Mandala : 5

Sukta : 28

Suktam :   1



स॒मि॒ध्यमा॑नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं॑ सचसे स्व॒स्तये॑ । विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ॥ ५.०२८.०२ ॥
samidhyamāno amṛtasya rājasi haviṣkṛṇvantaṃ sacase svastaye | viśvaṃ sa dhatte draviṇaṃ yaminvasyātithyamagne ni ca dhatta itpuraḥ || 5.028.02

Mandala : 5

Sukta : 28

Suktam :   2



अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥ ५.०२८.०३ ॥
agne śardha mahate saubhagāya tava dyumnānyuttamāni santu | saṃ jāspatyaṃ suyamamā kṛṇuṣva śatrūyatāmabhi tiṣṭhā mahāṃsi || 5.028.03

Mandala : 5

Sukta : 28

Suktam :   3



समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् । वृ॒ष॒भो द्यु॒म्नवा॑ँ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥ ५.०२८.०४ ॥
samiddhasya pramahaso'gne vande tava śriyam | vṛṣabho dyumnavāँ asi samadhvareṣvidhyase || 5.028.04

Mandala : 5

Sukta : 28

Suktam :   4



समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर । त्वं हि ह॑व्य॒वाळसि॑ ॥ ५.०२८.०५ ॥
samiddho agna āhuta devānyakṣi svadhvara | tvaṃ hi havyavāळsi || 5.028.05

Mandala : 5

Sukta : 28

Suktam :   5



आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे । वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥ ५.०२८.०६ ॥
ā juhotā duvasyatāgniṃ prayatyadhvare | vṛṇīdhvaṃ havyavāhanam || 5.028.06

Mandala : 5

Sukta : 28

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In