Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः । त्वे विश्वे॑ सहसस्पुत्र दे॒वास्त्वमिन्द्रो॑ दा॒शुषे॒ मर्त्या॑य ॥ ५.००३.०१ ॥
tvamagne varuṇo jāyase yattvaṃ mitro bhavasi yatsamiddhaḥ | tve viśve sahasasputra devāstvamindro dāśuṣe martyāya || 5.003.01

Mandala : 5

Sukta : 3

Suktam :   1



त्वम॑र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं॑ बिभर्षि । अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ॥ ५.००३.०२ ॥
tvamaryamā bhavasi yatkanīnāṃ nāma svadhāvanguhyaṃ bibharṣi | añjanti mitraṃ sudhitaṃ na gobhiryaddampatī samanasā kṛṇoṣi || 5.003.02

Mandala : 5

Sukta : 3

Suktam :   2



तव॑ श्रि॒ये म॒रुतो॑ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् । प॒दं यद्विष्णो॑रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना॑म् ॥ ५.००३.०३ ॥
tava śriye maruto marjayanta rudra yatte janima cāru citram | padaṃ yadviṣṇorupamaṃ nidhāyi tena pāsi guhyaṃ nāma gonām || 5.003.03

Mandala : 5

Sukta : 3

Suktam :   3



तव॑ श्रि॒या सु॒दृशो॑ देव दे॒वाः पु॒रू दधा॑ना अ॒मृतं॑ सपन्त । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ॥ ५.००३.०४ ॥
tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta | hotāramagniṃ manuṣo ni ṣedurdaśasyanta uśijaḥ śaṃsamāyoḥ || 5.003.04

Mandala : 5

Sukta : 3

Suktam :   4



न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यैः॑ प॒रो अ॑स्ति स्वधावः । वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥ ५.००३.०५ ॥
na tvaddhotā pūrvo agne yajīyānna kāvyaiḥ paro asti svadhāvaḥ | viśaśca yasyā atithirbhavāsi sa yajñena vanavaddeva martān || 5.003.05

Mandala : 5

Sukta : 3

Suktam :   5



व॒यम॑ग्ने वनुयाम॒ त्वोता॑ वसू॒यवो॑ ह॒विषा॒ बुध्य॑मानाः । व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां॑ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ॥ ५.००३.०६ ॥
vayamagne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ | vayaṃ samarye vidatheṣvahnāṃ vayaṃ rāyā sahasasputra martān || 5.003.06

Mandala : 5

Sukta : 3

Suktam :   6



यो न॒ आगो॑ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं॑से दधात । ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो॑ म॒र्चय॑ति द्व॒येन॑ ॥ ५.००३.०७ ॥
yo na āgo abhyeno bharātyadhīdaghamaghaśaṃse dadhāta | jahī cikitvo abhiśastimetāmagne yo no marcayati dvayena || 5.003.07

Mandala : 5

Sukta : 3

Suktam :   7



त्वाम॒स्या व्युषि॑ देव॒ पूर्वे॑ दू॒तं कृ॑ण्वा॒ना अ॑यजन्त ह॒व्यैः । सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा॑नः ॥ ५.००३.०८ ॥
tvāmasyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ | saṃsthe yadagna īyase rayīṇāṃ devo martairvasubhiridhyamānaḥ || 5.003.08

Mandala : 5

Sukta : 3

Suktam :   8



अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते॑ सहसः सून ऊ॒हे । क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने॑ क॒दाँ ऋ॑त॒चिद्या॑तयासे ॥ ५.००३.०९ ॥
ava spṛdhi pitaraṃ yodhi vidvānputro yaste sahasaḥ sūna ūhe | kadā cikitvo abhi cakṣase no'gne kadāँ ṛtacidyātayāse || 5.003.09

Mandala : 5

Sukta : 3

Suktam :   9



भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया॑से । कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ॥ ५.००३.१० ॥
bhūri nāma vandamāno dadhāti pitā vaso yadi tajjoṣayāse | kuviddevasya sahasā cakānaḥ sumnamagnirvanate vāvṛdhānaḥ || 5.003.10

Mandala : 5

Sukta : 3

Suktam :   10



त्वम॒ङ्ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि । स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥ ५.००३.११ ॥
tvamaṅga jaritāraṃ yaviṣṭha viśvānyagne duritāti parṣi | stenā adṛśranripavo janāso'jñātaketā vṛjinā abhūvan || 5.003.11

Mandala : 5

Sukta : 3

Suktam :   11



इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि । नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥ ५.००३.१२ ॥
ime yāmāsastvadrigabhūvanvasave vā tadidāgo avāci | nāhāyamagnirabhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt || 5.003.12

Mandala : 5

Sukta : 3

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In