Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् । यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥ ५.०३१.०१ ॥
indro rathāya pravataṃ kṛṇoti yamadhyasthānmaghavā vājayantam | yūtheva paśvo vyunoti gopā ariṣṭo yāti prathamaḥ siṣāsan || 5.031.01

Mandala : 5

Sukta : 31

Suktam :   1



आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिश॑ङ्गराते अ॒भि नः॑ सचस्व । न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥ ५.०३१.०२ ॥
ā pra drava harivo mā vi venaḥ piśaṅgarāte abhi naḥ sacasva | nahi tvadindra vasyo anyadastyamenāँścijjanivataścakartha || 5.031.02

Mandala : 5

Sukta : 31

Suktam :   2



उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ । प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥ ५.०३१.०३ ॥
udyatsahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā | prācodayatsudughā vavre antarvi jyotiṣā saṃvavṛtvattamo'vaḥ || 5.031.03

Mandala : 5

Sukta : 31

Suktam :   3



अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ ५.०३१.०४ ॥
anavaste rathamaśvāya takṣantvaṣṭā vajraṃ puruhūta dyumantam | brahmāṇa indraṃ mahayanto arkairavardhayannahaye hantavā u || 5.031.04

Mandala : 5

Sukta : 31

Suktam :   4



वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥ ५.०३१.०५ ॥
vṛṣṇe yatte vṛṣaṇo arkamarcānindra grāvāṇo aditiḥ sajoṣāḥ | anaśvāso ye pavayo'rathā indreṣitā abhyavartanta dasyūn || 5.031.05

Mandala : 5

Sukta : 31

Suktam :   5



प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ । शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥ ५.०३१.०६ ॥
pra te pūrvāṇi karaṇāni vocaṃ pra nūtanā maghavanyā cakartha | śaktīvo yadvibharā rodasī ubhe jayannapo manave dānucitrāḥ || 5.031.06

Mandala : 5

Sukta : 31

Suktam :   6



तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः । शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यू॑ँरसेधः ॥ ५.०३१.०७ ॥
tadinnu te karaṇaṃ dasma viprāhiṃ yadghnannojo atrāmimīthāḥ | śuṣṇasya citpari māyā agṛbhṇāḥ prapitvaṃ yannapa dasyūँrasedhaḥ || 5.031.07

Mandala : 5

Sukta : 31

Suktam :   7



त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इ॑न्द्र । उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥ ५.०३१.०८ ॥
tvamapo yadave turvaśāyāramayaḥ sudughāḥ pāra indra | ugramayātamavaho ha kutsaṃ saṃ ha yadvāmuśanāranta devāḥ || 5.031.08

Mandala : 5

Sukta : 31

Suktam :   8



इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु । निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥ ५.०३१.०९ ॥
indrākutsā vahamānā rathenā vāmatyā api karṇe vahantu | niḥ ṣīmadbhyo dhamatho niḥ ṣadhasthānmaghono hṛdo varathastamāṃsi || 5.031.09

Mandala : 5

Sukta : 31

Suktam :   9



वात॑स्य यु॒क्तान्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः । विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥ ५.०३१.१० ॥
vātasya yuktānsuyujaścidaśvānkaviścideṣo ajagannavasyuḥ | viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīmavardhan || 5.031.10

Mandala : 5

Sukta : 31

Suktam :   10



सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांस॑म् । भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥ ५.०३१.११ ॥
sūraścidrathaṃ paritakmyāyāṃ pūrvaṃ karaduparaṃ jūjuvāṃsam | bharaccakrametaśaḥ saṃ riṇāti puro dadhatsaniṣyati kratuṃ naḥ || 5.031.11

Mandala : 5

Sukta : 31

Suktam :   11



आयं ज॑ना अभि॒चक्षे॑ जगा॒मेन्द्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् । वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर॑न्ति ॥ ५.०३१.१२ ॥
āyaṃ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomamicchan | vadangrāvāva vediṃ bhriyāte yasya jīramadhvaryavaścaranti || 5.031.12

Mandala : 5

Sukta : 31

Suktam :   12



ये चा॒कन॑न्त चा॒कन॑न्त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् । वा॒व॒न्धि यज्यू॑ँरु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥ ५.०३१.१३ ॥
ye cākananta cākananta nū te martā amṛta mo te aṃha āran | vāvandhi yajyūँruta teṣu dhehyojo janeṣu yeṣu te syāma || 5.031.13

Mandala : 5

Sukta : 31

Suktam :   13


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In