Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

महि॑ म॒हे त॒वसे॑ दीध्ये॒ नॄनिन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् । यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्चि॒केत॑ ॥ ५.०३३.०१ ॥
mahi mahe tavase dīdhye nṝnindrāyetthā tavase atavyān | yo asmai sumatiṃ vājasātau stuto jane samaryaściketa || 5.033.01

Mandala : 5

Sukta : 33

Suktam :   1



स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी॑णां वृष॒न्योक्त्र॑मश्रेः । या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो॑ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ॥ ५.०३३.०२ ॥
sa tvaṃ na indra dhiyasāno arkairharīṇāṃ vṛṣanyoktramaśreḥ | yā itthā maghavannanu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān || 5.033.02

Mandala : 5

Sukta : 33

Suktam :   2



न ते त॑ इन्द्रा॒भ्य१॒॑स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् । तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे॑व यमसे॒ स्वश्वः॑ ॥ ५.०३३.०३ ॥
na te ta indrābhya1smadṛṣvāyuktāso abrahmatā yadasan | tiṣṭhā rathamadhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ || 5.033.03

Mandala : 5

Sukta : 33

Suktam :   3



पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे॑ च॒कर्थो॒र्वरा॑सु॒ युध्य॑न् । त॒त॒क्षे सूर्या॑य चि॒दोक॑सि॒ स्वे वृषा॑ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ॥ ५.०३३.०४ ॥
purū yatta indra santyukthā gave cakarthorvarāsu yudhyan | tatakṣe sūryāya cidokasi sve vṛṣā samatsu dāsasya nāma cit || 5.033.04

Mandala : 5

Sukta : 33

Suktam :   4



व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो॑ जज्ञा॒ना या॒ताश्च॒ रथाः॑ । आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ॥ ५.०३३.०५ ॥
vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāśca rathāḥ | āsmāñjagamyādahiśuṣma satvā bhago na havyaḥ prabhṛtheṣu cāruḥ || 5.033.05

Mandala : 5

Sukta : 33

Suktam :   5



प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो॑ नृ॒म्णानि॑ च नृ॒तमा॑नो॒ अम॑र्तः । स न॒ एनीं॑ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान॑म् ॥ ५.०३३.०६ ॥
papṛkṣeṇyamindra tve hyojo nṛmṇāni ca nṛtamāno amartaḥ | sa na enīṃ vasavāno rayiṃ dāḥ prāryaḥ stuṣe tuvimaghasya dānam || 5.033.06

Mandala : 5

Sukta : 33

Suktam :   6



ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू॑र का॒रून् । उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः॑ ॥ ५.०३३.०७ ॥
evā na indrotibhirava pāhi gṛṇataḥ śūra kārūn | uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ || 5.033.07

Mandala : 5

Sukta : 33

Suktam :   7



उ॒त त्ये मा॑ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा॑णाः । वह॑न्तु मा॒ दश॒ श्येता॑सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ॥ ५.०३३.०८ ॥
uta tye mā paurukutsyasya sūrestrasadasyorhiraṇino rarāṇāḥ | vahantu mā daśa śyetāso asya gairikṣitasya kratubhirnu saśce || 5.033.08

Mandala : 5

Sukta : 33

Suktam :   8



उ॒त त्ये मा॑ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा॑मघासो वि॒दथ॑स्य रा॒तौ । स॒हस्रा॑ मे॒ च्यव॑तानो॒ ददा॑न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ॥ ५.०३३.०९ ॥
uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau | sahasrā me cyavatāno dadāna ānūkamaryo vapuṣe nārcat || 5.033.09

Mandala : 5

Sukta : 33

Suktam :   9



उ॒त त्ये मा॑ ध्व॒न्य॑स्य॒ जुष्टा॑ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता॑नाः । म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे॑र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ॥ ५.०३३.१० ॥
uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ | mahnā rāyaḥ saṃvaraṇasya ṛṣervrajaṃ na gāvaḥ prayatā api gman || 5.033.10

Mandala : 5

Sukta : 33

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In