Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

अजा॑तशत्रुम॒जरा॒ स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते । सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ॥ ५.०३४.०१ ॥
ajātaśatrumajarā svarvatyanu svadhāmitā dasmamīyate | sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana || 5.034.01


आ यः सोमे॑न ज॒ठर॒मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः । यदीं॑ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना॑ व॒धं यम॑त् ॥ ५.०३४.०२ ॥
ā yaḥ somena jaṭharamapipratāmandata maghavā madhvo andhasaḥ | yadīṃ mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭimuśanā vadhaṃ yamat || 5.034.02


यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं॑ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ । अपा॑प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ॥ ५.०३४.०३ ॥
yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāँ aha | apāpa śakrastatanuṣṭimūhati tanūśubhraṃ maghavā yaḥ kavāsakhaḥ || 5.034.03


यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते । वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ॥ ५.०३४.०४ ॥
yasyāvadhītpitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate | vetīdvasya prayatā yataṃkaro na kilbiṣādīṣate vasva ākaraḥ || 5.034.04


न प॒ञ्चभि॑र्द॒शभि॑र्वष्ट्या॒रभं॒ नासु॑न्वता सचते॒ पुष्य॑ता च॒न । जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे॑व॒युं भ॑जति॒ गोम॑ति व्र॒जे ॥ ५.०३४.०५ ॥
na pañcabhirdaśabhirvaṣṭyārabhaṃ nāsunvatā sacate puṣyatā cana | jināti vedamuyā hanti vā dhunirā devayuṃ bhajati gomati vraje || 5.034.05


वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु॑न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः । इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ॥ ५.०३४.०६ ॥
vitvakṣaṇaḥ samṛtau cakramāsajo'sunvato viṣuṇaḥ sunvato vṛdhaḥ | indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsamāryaḥ || 5.034.06


समीं॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नरं॒ वसु॑ । दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ॥ ५.०३४.०७ ॥
samīṃ paṇerajati bhojanaṃ muṣe vi dāśuṣe bhajati sūnaraṃ vasu | durge cana dhriyate viśva ā puru jano yo asya taviṣīmacukrudhat || 5.034.07


सं यज्जनौ॑ सु॒धनौ॑ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो॑ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ । युजं॒ ह्य१॒॑न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं॑ सृजते॒ सत्व॑भि॒र्धुनिः॑ ॥ ५.०३४.०८ ॥
saṃ yajjanau sudhanau viśvaśardhasāvavedindro maghavā goṣu śubhriṣu | yujaṃ hya1nyamakṛta pravepanyudīṃ gavyaṃ sṛjate satvabhirdhuniḥ || 5.034.08


स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः । तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि॑न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ॥ ५.०३४.०९ ॥
sahasrasāmāgniveśiṃ gṛṇīṣe śatrimagna upamāṃ ketumaryaḥ | tasmā āpaḥ saṃyataḥ pīpayanta tasminkṣatramamavattveṣamastu || 5.034.09

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In