Rig Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र । अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टर॑म् ॥ ५.०३५.०१ ॥
yaste sādhiṣṭho'vasa indra kratuṣṭamā bhara | asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram || 5.035.01

Mandala : 5

Sukta : 35

Suktam :   1



यदि॑न्द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ सन्ति॑ ति॒स्रः । यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥ ५.०३५.०२ ॥
yadindra te catasro yacchūra santi tisraḥ | yadvā pañca kṣitīnāmavastatsu na ā bhara || 5.035.02

Mandala : 5

Sukta : 35

Suktam :   2



आ तेऽवो॒ वरे॑ण्यं॒ वृष॑न्तमस्य हूमहे । वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ॥ ५.०३५.०३ ॥
ā te'vo vareṇyaṃ vṛṣantamasya hūmahe | vṛṣajūtirhi jajñiṣa ābhūbhirindra turvaṇiḥ || 5.035.03

Mandala : 5

Sukta : 35

Suktam :   3



वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ । स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि॑न्द्र॒ पौंस्य॑म् ॥ ५.०३५.०४ ॥
vṛṣā hyasi rādhase jajñiṣe vṛṣṇi te śavaḥ | svakṣatraṃ te dhṛṣanmanaḥ satrāhamindra pauṃsyam || 5.035.04

Mandala : 5

Sukta : 35

Suktam :   4



त्वं तमि॑न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः । स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥ ५.०३५.०५ ॥
tvaṃ tamindra martyamamitrayantamadrivaḥ | sarvarathā śatakrato ni yāhi śavasaspate || 5.035.05

Mandala : 5

Sukta : 35

Suktam :   5



त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः । उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव॑न्ते॒ वाज॑सातये ॥ ५.०३५.०६ ॥
tvāmidvṛtrahantama janāso vṛktabarhiṣaḥ | ugraṃ pūrvīṣu pūrvyaṃ havante vājasātaye || 5.035.06

Mandala : 5

Sukta : 35

Suktam :   6



अ॒स्माक॑मिन्द्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ । स॒यावा॑नं॒ धने॑धने वाज॒यन्त॑मवा॒ रथ॑म् ॥ ५.०३५.०७ ॥
asmākamindra duṣṭaraṃ puroyāvānamājiṣu | sayāvānaṃ dhanedhane vājayantamavā ratham || 5.035.07

Mandala : 5

Sukta : 35

Suktam :   7



अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या । व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥ ५.०३५.०८ ॥
asmākamindrehi no rathamavā puraṃdhyā | vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomaṃ manāmahe || 5.035.08

Mandala : 5

Sukta : 35

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In