Rig Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः॑ । तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा॑य सु॒नवा॒मेत्याह॑ ॥ ५.०३७.०१ ॥
saṃ bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ | tasmā amṛdhrā uṣaso vyucchānya indrāya sunavāmetyāha || 5.037.01

Mandala : 5

Sukta : 37

Suktam :   1



समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा॑वा सु॒तसो॑मो जराते । ग्रावा॑णो॒ यस्ये॑षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु॑म् ॥ ५.०३७.०२ ॥
samiddhāgnirvanavatstīrṇabarhiryuktagrāvā sutasomo jarāte | grāvāṇo yasyeṣiraṃ vadantyayadadhvaryurhaviṣāva sindhum || 5.037.02

Mandala : 5

Sukta : 37

Suktam :   2



व॒धूरि॒यं पति॑मि॒च्छन्त्ये॑ति॒ य ईं॒ वहा॑ते॒ महि॑षीमिषि॒राम् । आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ॥ ५.०३७.०३ ॥
vadhūriyaṃ patimicchantyeti ya īṃ vahāte mahiṣīmiṣirām | āsya śravasyādratha ā ca ghoṣātpurū sahasrā pari vartayāte || 5.037.03

Mandala : 5

Sukta : 37

Suktam :   3



न स राजा॑ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् । आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ॥ ५.०३७.०४ ॥
na sa rājā vyathate yasminnindrastīvraṃ somaṃ pibati gosakhāyam | ā satvanairajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan || 5.037.04

Mandala : 5

Sukta : 37

Suktam :   4



पुष्या॒त्क्षेमे॑ अ॒भि योगे॑ भवात्यु॒भे वृतौ॑ संय॒ती सं ज॑याति । प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा॑य सु॒तसो॑मो॒ ददा॑शत् ॥ ५.०३७.०५ ॥
puṣyātkṣeme abhi yoge bhavātyubhe vṛtau saṃyatī saṃ jayāti | priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat || 5.037.05

Mandala : 5

Sukta : 37

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In