Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो । अधा॑ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ॥ ५.०३८.०१ ॥
uroṣṭa indra rādhaso vibhvī rātiḥ śatakrato | adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya || 5.038.01

Mandala : 5

Sukta : 38

Suktam :   1



यदी॑मिन्द्र श्र॒वाय्य॒मिषं॑ शविष्ठ दधि॒षे । प॒प्र॒थे दी॑र्घ॒श्रुत्त॑मं॒ हिर॑ण्यवर्ण दु॒ष्टर॑म् ॥ ५.०३८.०२ ॥
yadīmindra śravāyyamiṣaṃ śaviṣṭha dadhiṣe | paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram || 5.038.02

Mandala : 5

Sukta : 38

Suktam :   2



शुष्मा॑सो॒ ये ते॑ अद्रिवो मे॒हना॑ केत॒सापः॑ । उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ॥ ५.०३८.०३ ॥
śuṣmāso ye te adrivo mehanā ketasāpaḥ | ubhā devāvabhiṣṭaye divaśca gmaśca rājathaḥ || 5.038.03

Mandala : 5

Sukta : 38

Suktam :   3



उ॒तो नो॑ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् । अ॒स्मभ्यं॑ नृ॒म्णमा भ॑रा॒स्मभ्यं॑ नृमणस्यसे ॥ ५.०३८.०४ ॥
uto no asya kasya ciddakṣasya tava vṛtrahan | asmabhyaṃ nṛmṇamā bharāsmabhyaṃ nṛmaṇasyase || 5.038.04

Mandala : 5

Sukta : 38

Suktam :   4



नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतक्रतो । इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ॥ ५.०३८.०५ ॥
nū ta ābhirabhiṣṭibhistava śarmañchatakrato | indra syāma sugopāḥ śūra syāma sugopāḥ || 5.038.05

Mandala : 5

Sukta : 38

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In