Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः । राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥ ५.०३९.०१ ॥
yadindra citra mehanāsti tvādātamadrivaḥ | rādhastanno vidadvasa ubhayāhastyā bhara || 5.039.01

Mandala : 5

Sukta : 39

Suktam :   1



यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र । वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥ ५.०३९.०२ ॥
yanmanyase vareṇyamindra dyukṣaṃ tadā bhara | vidyāma tasya te vayamakūpārasya dāvane || 5.039.02

Mandala : 5

Sukta : 39

Suktam :   2



यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् । तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥ ५.०३९.०३ ॥
yatte ditsu prarādhyaṃ mano asti śrutaṃ bṛhat | tena dṛळ्hā cidadriva ā vājaṃ darṣi sātaye || 5.039.03

Mandala : 5

Sukta : 39

Suktam :   3



मंहि॑ष्ठं वो म॒घोनां॒ राजा॑नं चर्षणी॒नाम् । इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ॥ ५.०३९.०४ ॥
maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām | indramupa praśastaye pūrvībhirjujuṣe giraḥ || 5.039.04

Mandala : 5

Sukta : 39

Suktam :   4



अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा॑य॒ शंस्य॑म् । तस्मा॑ उ॒ ब्रह्म॑वाहसे॒ गिरो॑ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ॥ ५.०३९.०५ ॥
asmā itkāvyaṃ vaca ukthamindrāya śaṃsyam | tasmā u brahmavāhase giro vardhantyatrayo giraḥ śumbhantyatrayaḥ || 5.039.05

Mandala : 5

Sukta : 39

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In