Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥ ५.००४.०१ ॥
tvāmagne vasupatiṃ vasūnāmabhi pra mande adhvareṣu rājan | tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīrmartyānām || 5.004.01

Mandala : 5

Sukta : 4

Suktam :   1



ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥ ५.००४.०२ ॥
havyavāळgnirajaraḥ pitā no vibhurvibhāvā sudṛśīko asme | sugārhapatyāḥ samiṣo didīhyasmadrya1ksaṃ mimīhi śravāṃsi || 5.004.02

Mandala : 5

Sukta : 4

Suktam :   2



वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् । नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥ ५.००४.०३ ॥
viśāṃ kaviṃ viśpatiṃ mānuṣīṇāṃ śuciṃ pāvakaṃ ghṛtapṛṣṭhamagnim | ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi || 5.004.03

Mandala : 5

Sukta : 4

Suktam :   3



जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य । जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥ ५.००४.०४ ॥
juṣasvāgna iळyā sajoṣā yatamāno raśmibhiḥ sūryasya | juṣasva naḥ samidhaṃ jātaveda ā ca devānhaviradyāya vakṣi || 5.004.04

Mandala : 5

Sukta : 4

Suktam :   4



जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥ ५.००४.०५ ॥
juṣṭo damūnā atithirduroṇa imaṃ no yajñamupa yāhi vidvān | viśvā agne abhiyujo vihatyā śatrūyatāmā bharā bhojanāni || 5.004.05

Mandala : 5

Sukta : 4

Suktam :   5



व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ । पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥ ५.००४.०६ ॥
vadhena dasyuṃ pra hi cātayasva vayaḥ kṛṇvānastanve3 svāyai | piparṣi yatsahasasputra devāntso agne pāhi nṛtama vāje asmān || 5.004.06

Mandala : 5

Sukta : 4

Suktam :   6



व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥ ५.००४.०७ ॥
vayaṃ te agna ukthairvidhema vayaṃ havyaiḥ pāvaka bhadraśoce | asme rayiṃ viśvavāraṃ saminvāsme viśvāni draviṇāni dhehi || 5.004.07

Mandala : 5

Sukta : 4

Suktam :   7



अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् । व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥ ५.००४.०८ ॥
asmākamagne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam | vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nastrivarūthena pāhi || 5.004.08

Mandala : 5

Sukta : 4

Suktam :   8



विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥ ५.००४.०९ ॥
viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi | agne atrivannamasā gṛṇāno3'smākaṃ bodhyavitā tanūnām || 5.004.09

Mandala : 5

Sukta : 4

Suktam :   9



यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ ५.००४.१० ॥
yastvā hṛdā kīriṇā manyamāno'martyaṃ martyo johavīmi | jātavedo yaśo asmāsu dhehi prajābhiragne amṛtatvamaśyām || 5.004.10

Mandala : 5

Sukta : 4

Suktam :   10



यस्मै॒ त्वं सु॒कृते॑ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् । अ॒श्विनं॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒ गोम॑न्तं र॒यिं न॑शते स्व॒स्ति ॥ ५.००४.११ ॥
yasmai tvaṃ sukṛte jātaveda u lokamagne kṛṇavaḥ syonam | aśvinaṃ sa putriṇaṃ vīravantaṃ gomantaṃ rayiṃ naśate svasti || 5.004.11

Mandala : 5

Sukta : 4

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In