Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ या॒ह्यद्रि॑भिः सु॒तं सोमं॑ सोमपते पिब । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥ ५.०४०.०१ ॥
ā yāhyadribhiḥ sutaṃ somaṃ somapate piba | vṛṣannindra vṛṣabhirvṛtrahantama || 5.040.01

Mandala : 5

Sukta : 40

Suktam :   1



वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥ ५.०४०.०२ ॥
vṛṣā grāvā vṛṣā mado vṛṣā somo ayaṃ sutaḥ | vṛṣannindra vṛṣabhirvṛtrahantama || 5.040.02

Mandala : 5

Sukta : 40

Suktam :   2



वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभिः॑ । वृष॑न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥ ५.०४०.०३ ॥
vṛṣā tvā vṛṣaṇaṃ huve vajriñcitrābhirūtibhiḥ | vṛṣannindra vṛṣabhirvṛtrahantama || 5.040.03

Mandala : 5

Sukta : 40

Suktam :   3



ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑ । यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं॑दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥ ५.०४०.०४ ॥
ṛjīṣī vajrī vṛṣabhasturāṣāṭ chuṣmī rājā vṛtrahā somapāvā | yuktvā haribhyāmupa yāsadarvāṅmādhyaṃdine savane matsadindraḥ || 5.040.04

Mandala : 5

Sukta : 40

Suktam :   4



यत्त्वा॑ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अक्षे॑त्रवि॒द्यथा॑ मु॒ग्धो भुव॑नान्यदीधयुः ॥ ५.०४०.०५ ॥
yattvā sūrya svarbhānustamasāvidhyadāsuraḥ | akṣetravidyathā mugdho bhuvanānyadīdhayuḥ || 5.040.05

Mandala : 5

Sukta : 40

Suktam :   5



स्व॑र्भानो॒रध॒ यदि॑न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् । गू॒ळ्हं सूर्यं॒ तम॒साप॑व्रतेन तु॒रीये॑ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ॥ ५.०४०.०६ ॥
svarbhānoradha yadindra māyā avo divo vartamānā avāhan | gūळ्haṃ sūryaṃ tamasāpavratena turīyeṇa brahmaṇāvindadatriḥ || 5.040.06

Mandala : 5

Sukta : 40

Suktam :   6



मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा॑रीत् । त्वं मि॒त्रो अ॑सि स॒त्यरा॑धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा॑ ॥ ५.०४०.०७ ॥
mā māmimaṃ tava santamatra irasyā drugdho bhiyasā ni gārīt | tvaṃ mitro asi satyarādhāstau mehāvataṃ varuṇaśca rājā || 5.040.07

Mandala : 5

Sukta : 40

Suktam :   7



ग्राव्णो॑ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा॑ दे॒वान्नम॑सोप॒शिक्ष॑न् । अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ॥ ५.०४०.०८ ॥
grāvṇo brahmā yuyujānaḥ saparyankīriṇā devānnamasopaśikṣan | atriḥ sūryasya divi cakṣurādhātsvarbhānorapa māyā aghukṣat || 5.040.08

Mandala : 5

Sukta : 40

Suktam :   8



यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः । अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॒॑न्ये अश॑क्नुवन् ॥ ५.०४०.०९ ॥
yaṃ vai sūryaṃ svarbhānustamasāvidhyadāsuraḥ | atrayastamanvavindannahya1nye aśaknuvan || 5.040.09

Mandala : 5

Sukta : 40

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In