Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् । प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे गि॒राशुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से ॥ ५.०४४.०१ ॥
taṃ pratnathā pūrvathā viśvathemathā jyeṣṭhatātiṃ barhiṣadaṃ svarvidam | pratīcīnaṃ vṛjanaṃ dohase girāśuṃ jayantamanu yāsu vardhase || 5.044.01

Mandala : 5

Sukta : 44

Suktam :   1



श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व॑र्वि॒रोच॑मानः क॒कुभा॑मचो॒दते॑ । सु॒गो॒पा अ॑सि॒ न दभा॑य सुक्रतो प॒रो मा॒याभि॑रृ॒त आ॑स॒ नाम॑ ते ॥ ५.०४४.०२ ॥
śriye sudṛśīruparasya yāḥ svarvirocamānaḥ kakubhāmacodate | sugopā asi na dabhāya sukrato paro māyābhirṛta āsa nāma te || 5.044.02

Mandala : 5

Sukta : 44

Suktam :   2



अत्यं॑ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता॑ सहो॒भरिः॑ । प्र॒सर्स्रा॑णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो॑ वि॒स्रुहा॑ हि॒तः ॥ ५.०४४.०३ ॥
atyaṃ haviḥ sacate sacca dhātu cāriṣṭagātuḥ sa hotā sahobhariḥ | prasarsrāṇo anu barhirvṛṣā śiśurmadhye yuvājaro visruhā hitaḥ || 5.044.03

Mandala : 5

Sukta : 44

Suktam :   3



प्र व॑ ए॒ते सु॒युजो॒ याम॑न्नि॒ष्टये॒ नीची॑र॒मुष्मै॑ य॒म्य॑ ऋता॒वृधः॑ । सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा॑नि प्रव॒णे मु॑षायति ॥ ५.०४४.०४ ॥
pra va ete suyujo yāmanniṣṭaye nīcīramuṣmai yamya ṛtāvṛdhaḥ | suyantubhiḥ sarvaśāsairabhīśubhiḥ krivirnāmāni pravaṇe muṣāyati || 5.044.04

Mandala : 5

Sukta : 44

Suktam :   4



सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं॑ वया॒किनं॑ चि॒त्तग॑र्भासु सु॒स्वरुः॑ । धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी॑र॒भि जी॒वो अ॑ध्व॒रे ॥ ५.०४४.०५ ॥
saṃjarbhurāṇastarubhiḥ sutegṛbhaṃ vayākinaṃ cittagarbhāsu susvaruḥ | dhāravākeṣvṛjugātha śobhase vardhasva patnīrabhi jīvo adhvare || 5.044.05

Mandala : 5

Sukta : 44

Suktam :   5



या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा । म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ॥ ५.०४४.०६ ॥
yādṛgeva dadṛśe tādṛgucyate saṃ chāyayā dadhire sidhrayāpsvā | mahīmasmabhyamuruṣāmuru jrayo bṛhatsuvīramanapacyutaṃ sahaḥ || 5.044.06

Mandala : 5

Sukta : 44

Suktam :   6



वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः । घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥ ५.०४४.०७ ॥
vetyagrurjanivānvā ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ | ghraṃsaṃ rakṣantaṃ pari viśvato gayamasmākaṃ śarma vanavatsvāvasuḥ || 5.044.07

Mandala : 5

Sukta : 44

Suktam :   7



ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते । या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥ ५.०४४.०८ ॥
jyāyāṃsamasya yatunasya ketuna ṛṣisvaraṃ carati yāsu nāma te | yādṛśmindhāyi tamapasyayā vidadya u svayaṃ vahate so araṃ karat || 5.044.08

Mandala : 5

Sukta : 44

Suktam :   8



स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता । अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥ ५.०४४.०९ ॥
samudramāsāmava tasthe agrimā na riṣyati savanaṃ yasminnāyatā | atrā na hārdi kravaṇasya rejate yatrā matirvidyate pūtabandhanī || 5.044.09

Mandala : 5

Sukta : 44

Suktam :   9



स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः॑ । अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥ ५.०४४.१० ॥
sa hi kṣatrasya manasasya cittibhirevāvadasya yajatasya sadhreḥ | avatsārasya spṛṇavāma raṇvabhiḥ śaviṣṭhaṃ vājaṃ viduṣā cidardhyam || 5.044.10

Mandala : 5

Sukta : 44

Suktam :   10



श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिनः॑ । सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥ ५.०४४.११ ॥
śyena āsāmaditiḥ kakṣyo3 mado viśvavārasya yajatasya māyinaḥ | samanyamanyamarthayantyetave vidurviṣāṇaṃ paripānamanti te || 5.044.11

Mandala : 5

Sukta : 44

Suktam :   11



स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ वः॒ सचा॑ । उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥ ५.०४४.१२ ॥
sadāpṛṇo yajato vi dviṣo vadhīdbāhuvṛktaḥ śrutavittaryo vaḥ sacā | ubhā sa varā pratyeti bhāti ca yadīṃ gaṇaṃ bhajate suprayāvabhiḥ || 5.044.12

Mandala : 5

Sukta : 44

Suktam :   12



सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः । भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥ ५.०४४.१३ ॥
sutambharo yajamānasya satpatirviśvāsāmūdhaḥ sa dhiyāmudañcanaḥ | bharaddhenū rasavacchiśriye payo'nubruvāṇo adhyeti na svapan || 5.044.13

Mandala : 5

Sukta : 44

Suktam :   13



यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति । यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥ ५.०४४.१४ ॥
yo jāgāra tamṛcaḥ kāmayante yo jāgāra tamu sāmāni yanti | yo jāgāra tamayaṃ soma āha tavāhamasmi sakhye nyokāḥ || 5.044.14

Mandala : 5

Sukta : 44

Suktam :   14



अ॒ग्निर्जा॑गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति । अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥ ५.०४४.१५ ॥
agnirjāgāra tamṛcaḥ kāmayante'gnirjāgāra tamu sāmāni yanti | agnirjāgāra tamayaṃ soma āha tavāhamasmi sakhye nyokāḥ || 5.044.15

Mandala : 5

Sukta : 44

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In