Rig Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा॑य॒त्या उ॒षसो॑ अ॒र्चिनो॑ गुः । अपा॑वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ॑वः ॥ ५.०४५.०१ ॥
vidā divo viṣyannadrimukthairāyatyā uṣaso arcino guḥ | apāvṛta vrajinīrutsvargādvi duro mānuṣīrdeva āvaḥ || 5.045.01

Mandala : 5

Sukta : 45

Suktam :   1



वि सूर्यो॑ अ॒मतिं॒ न श्रियं॑ सा॒दोर्वाद्गवां॑ मा॒ता जा॑न॒ती गा॑त् । धन्व॑र्णसो न॒द्य१॒ः॑ खादो॑अर्णाः॒ स्थूणे॑व॒ सुमि॑ता दृंहत॒ द्यौः ॥ ५.०४५.०२ ॥
vi sūryo amatiṃ na śriyaṃ sādorvādgavāṃ mātā jānatī gāt | dhanvarṇaso nadya1ḥ khādoarṇāḥ sthūṇeva sumitā dṛṃhata dyauḥ || 5.045.02

Mandala : 5

Sukta : 45

Suktam :   2



अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो॑ म॒हीनां॑ ज॒नुषे॑ पू॒र्व्याय॑ । वि पर्व॑तो॒ जिही॑त॒ साध॑त॒ द्यौरा॒विवा॑सन्तो दसयन्त॒ भूम॑ ॥ ५.०४५.०३ ॥
asmā ukthāya parvatasya garbho mahīnāṃ januṣe pūrvyāya | vi parvato jihīta sādhata dyaurāvivāsanto dasayanta bhūma || 5.045.03

Mandala : 5

Sukta : 45

Suktam :   3



सू॒क्तेभि॑र्वो॒ वचो॑भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॒॑ग्नी अव॑से हु॒वध्यै॑ । उ॒क्थेभि॒र्हि ष्मा॑ क॒वयः॑ सुय॒ज्ञा आ॒विवा॑सन्तो म॒रुतो॒ यज॑न्ति ॥ ५.०४५.०४ ॥
sūktebhirvo vacobhirdevajuṣṭairindrā nva1gnī avase huvadhyai | ukthebhirhi ṣmā kavayaḥ suyajñā āvivāsanto maruto yajanti || 5.045.04

Mandala : 5

Sukta : 45

Suktam :   4



एतो॒ न्व१॒॑द्य सु॒ध्यो॒३॒॑ भवा॑म॒ प्र दु॒च्छुना॑ मिनवामा॒ वरी॑यः । आ॒रे द्वेषां॑सि सनु॒तर्द॑धा॒माया॑म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ॥ ५.०४५.०५ ॥
eto nva1dya sudhyo3 bhavāma pra ducchunā minavāmā varīyaḥ | āre dveṣāṃsi sanutardadhāmāyāma prāñco yajamānamaccha || 5.045.05

Mandala : 5

Sukta : 45

Suktam :   5



एता॒ धियं॑ कृ॒णवा॑मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः । यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम् ॥ ५.०४५.०६ ॥
etā dhiyaṃ kṛṇavāmā sakhāyo'pa yā mātāँ ṛṇuta vrajaṃ goḥ | yayā manurviśiśipraṃ jigāya yayā vaṇigvaṅkurāpā purīṣam || 5.045.06

Mandala : 5

Sukta : 45

Suktam :   6



अनू॑नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः । ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा॑नि स॒त्याङ्गि॑राश्चकार ॥ ५.०४५.०७ ॥
anūnodatra hastayato adrirārcanyena daśa māso navagvāḥ | ṛtaṃ yatī saramā gā avindadviśvāni satyāṅgirāścakāra || 5.045.07

Mandala : 5

Sukta : 45

Suktam :   7



विश्वे॑ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव॑न्त । उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा॑ विद॒द्गाः ॥ ५.०४५.०८ ॥
viśve asyā vyuṣi māhināyāḥ saṃ yadgobhiraṅgiraso navanta | utsa āsāṃ parame sadhastha ṛtasya pathā saramā vidadgāḥ || 5.045.08

Mandala : 5

Sukta : 45

Suktam :   8



आ सूर्यो॑ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी॑र्घया॒थे । र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा॑ क॒विर्दी॑दय॒द्गोषु॒ गच्छ॑न् ॥ ५.०४५.०९ ॥
ā sūryo yātu saptāśvaḥ kṣetraṃ yadasyorviyā dīrghayāthe | raghuḥ śyenaḥ patayadandho acchā yuvā kavirdīdayadgoṣu gacchan || 5.045.09

Mandala : 5

Sukta : 45

Suktam :   9



आ सूर्यो॑ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो॑ वी॒तपृ॑ष्ठाः । उ॒द्ना न नाव॑मनयन्त॒ धीरा॑ आश‍ृण्व॒तीरापो॑ अ॒र्वाग॑तिष्ठन् ॥ ५.०४५.१० ॥
ā sūryo aruhacchukramarṇo'yukta yaddharito vītapṛṣṭhāḥ | udnā na nāvamanayanta dhīrā āśa‍्ṛṇvatīrāpo arvāgatiṣṭhan || 5.045.10

Mandala : 5

Sukta : 45

Suktam :   10



धियं॑ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः । अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ॥ ५.०४५.११ ॥
dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātarandaśa māso navagvāḥ | ayā dhiyā syāma devagopā ayā dhiyā tuturyāmātyaṃhaḥ || 5.045.11

Mandala : 5

Sukta : 45

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In