Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव॑म् । नास्या॑ वश्मि वि॒मुचं॒ नावृतं॒ पुन॑र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने॑षति ॥ ५.०४६.०१ ॥
hayo na vidvāँ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīmavasyuvam | nāsyā vaśmi vimucaṃ nāvṛtaṃ punarvidvānpathaḥ puraeta ṛju neṣati || 5.046.01

Mandala : 5

Sukta : 46

Suktam :   1



अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य॑न्त॒ मारु॑तो॒त वि॑ष्णो । उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ॥ ५.०४६.०२ ॥
agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo | ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta || 5.046.02

Mandala : 5

Sukta : 46

Suktam :   2



इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः । हु॒वे विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं॑ सवि॒तार॑मू॒तये॑ ॥ ५.०४६.०३ ॥
indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyāṃ marutaḥ parvatāँ apaḥ | huve viṣṇuṃ pūṣaṇaṃ brahmaṇaspatiṃ bhagaṃ nu śaṃsaṃ savitāramūtaye || 5.046.03

Mandala : 5

Sukta : 46

Suktam :   3



उ॒त नो॒ विष्णु॑रु॒त वातो॑ अ॒स्रिधो॑ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् । उ॒त ऋ॒भव॑ उ॒त रा॒ये नो॑ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ॥ ५.०४६.०४ ॥
uta no viṣṇuruta vāto asridho draviṇodā uta somo mayaskarat | uta ṛbhava uta rāye no aśvinota tvaṣṭota vibhvānu maṃsate || 5.046.04

Mandala : 5

Sukta : 46

Suktam :   4



उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे॑ । बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो॑ यमद्वरू॒थ्यं१॒॑ वरु॑णो मि॒त्रो अ॑र्य॒मा ॥ ५.०४६.०५ ॥
uta tyanno mārutaṃ śardha ā gamaddivikṣayaṃ yajataṃ barhirāsade | bṛhaspatiḥ śarma pūṣota no yamadvarūthyaṃ1 varuṇo mitro aryamā || 5.046.05

Mandala : 5

Sukta : 46

Suktam :   5



उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो॑ न॒द्य१॒॑स्त्राम॑णे भुवन् । भगो॑ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव॑म् ॥ ५.०४६.०६ ॥
uta tye naḥ parvatāsaḥ suśastayaḥ sudītayo nadya1strāmaṇe bhuvan | bhago vibhaktā śavasāvasā gamaduruvyacā aditiḥ śrotu me havam || 5.046.06

Mandala : 5

Sukta : 46

Suktam :   6



दे॒वानां॒ पत्नी॑रुश॒तीर॑वन्तु नः॒ प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते ता नो॑ देवीः सुहवाः॒ शर्म॑ यच्छत ॥ ५.०४६.०७ ॥
devānāṃ patnīruśatīravantu naḥ prāvantu nastujaye vājasātaye | yāḥ pārthivāso yā apāmapi vrate tā no devīḥ suhavāḥ śarma yacchata || 5.046.07

Mandala : 5

Sukta : 46

Suktam :   7



उ॒त ग्ना व्य॑न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॒॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी श‍ृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥ ५.०४६.०८ ॥
uta gnā vyantu devapatnīrindrāṇya1gnāyyaśvinī rāṭ | ā rodasī varuṇānī śa‍्ṛṇotu vyantu devīrya ṛturjanīnām || 5.046.08

Mandala : 5

Sukta : 46

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In