Rig Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र॒यु॒ञ्ज॒ती दि॒व ए॑ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय॑न्ती । आ॒विवा॑सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ॥ ५.०४७.०१ ॥
prayuñjatī diva eti bruvāṇā mahī mātā duhiturbodhayantī | āvivāsantī yuvatirmanīṣā pitṛbhya ā sadane johuvānā || 5.047.01

Mandala : 5

Sukta : 47

Suktam :   1



अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म् । अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥ ५.०४७.०२ ॥
ajirāsastadapa īyamānā ātasthivāṃso amṛtasya nābhim | anantāsa uravo viśvataḥ sīṃ pari dyāvāpṛthivī yanti panthāḥ || 5.047.02

Mandala : 5

Sukta : 47

Suktam :   2



उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑ ॥ ५.०४७.०३ ॥
ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yoniṃ piturā viveśa | madhye divo nihitaḥ pṛśniraśmā vi cakrame rajasaspātyantau || 5.047.03

Mandala : 5

Sukta : 47

Suktam :   3



च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं॑ च॒रसे॑ धापयन्ते । त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो॑ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ॥ ५.०४७.०४ ॥
catvāra īṃ bibhrati kṣemayanto daśa garbhaṃ carase dhāpayante | tridhātavaḥ paramā asya gāvo divaścaranti pari sadyo antān || 5.047.04

Mandala : 5

Sukta : 47

Suktam :   4



इ॒दं वपु॑र्नि॒वच॑नं जनास॒श्चर॑न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ । द्वे यदीं॑ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॒॑ सब॑न्धू ॥ ५.०४७.०५ ॥
idaṃ vapurnivacanaṃ janāsaścaranti yannadyastasthurāpaḥ | dve yadīṃ bibhṛto māturanye iheha jāte yamyā3 sabandhū || 5.047.05

Mandala : 5

Sukta : 47

Suktam :   5



वि त॑न्वते॒ धियो॑ अस्मा॒ अपां॑सि॒ वस्त्रा॑ पु॒त्राय॑ मा॒तरो॑ वयन्ति । उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो॑ य॒न्त्यच्छ॑ ॥ ५.०४७.०६ ॥
vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti | upaprakṣe vṛṣaṇo modamānā divaspathā vadhvo yantyaccha || 5.047.06

Mandala : 5

Sukta : 47

Suktam :   6



तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् । अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे बृ॑ह॒ते साद॑नाय ॥ ५.०४७.०७ ॥
tadastu mitrāvaruṇā tadagne śaṃ yorasmabhyamidamastu śastam | aśīmahi gādhamuta pratiṣṭhāṃ namo dive bṛhate sādanāya || 5.047.07

Mandala : 5

Sukta : 47

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In