Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् । आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥ ५.०४८.०१ ॥
kadu priyāya dhāmne manāmahe svakṣatrāya svayaśase mahe vayam | āmenyasya rajaso yadabhra āँ apo vṛṇānā vitanoti māyinī || 5.048.01

Mandala : 5

Sukta : 48

Suktam :   1



ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ । अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जनः॑ ॥ ५.०४८.०२ ॥
tā atnata vayunaṃ vīravakṣaṇaṃ samānyā vṛtayā viśvamā rajaḥ | apo apācīraparā apejate pra pūrvābhistirate devayurjanaḥ || 5.048.02

Mandala : 5

Sukta : 48

Suktam :   2



आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ । श॒तं वा॒ यस्य॑ प्र॒चर॒न्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥ ५.०४८.०३ ॥
ā grāvabhirahanyebhiraktubhirvariṣṭhaṃ vajramā jigharti māyini | śataṃ vā yasya pracaransve dame saṃvartayanto vi ca vartayannahā || 5.048.03

Mandala : 5

Sukta : 48

Suktam :   3



ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः । सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥ ५.०४८.०४ ॥
tāmasya rītiṃ paraśoriva pratyanīkamakhyaṃ bhuje asya varpasaḥ | sacā yadi pitumantamiva kṣayaṃ ratnaṃ dadhāti bharahūtaye viśe || 5.048.04

Mandala : 5

Sukta : 48

Suktam :   4



स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् । न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य॑म् ॥ ५.०४८.०५ ॥
sa jihvayā caturanīka ṛñjate cāru vasāno varuṇo yatannarim | na tasya vidma puruṣatvatā vayaṃ yato bhagaḥ savitā dāti vāryam || 5.048.05

Mandala : 5

Sukta : 48

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In