Rig Veda

Mandala 49

Sukta 49


This overlay will guide you through the buttons:

संस्कृत्म
A English

दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः । आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥ ५.०४९.०१ ॥
devaṃ vo adya savitārameṣe bhagaṃ ca ratnaṃ vibhajantamāyoḥ | ā vāṃ narā purubhujā vavṛtyāṃ divedive cidaśvinā sakhīyan || 5.049.01

Mandala : 5

Sukta : 49

Suktam :   1



प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥ ५.०४९.०२ ॥
prati prayāṇamasurasya vidvānsūktairdevaṃ savitāraṃ duvasya | upa bruvīta namasā vijānañjyeṣṭhaṃ ca ratnaṃ vibhajantamāyoḥ || 5.049.02

Mandala : 5

Sukta : 49

Suktam :   2



अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः । इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥ ५.०४९.०३ ॥
adatrayā dayate vāryāṇi pūṣā bhago aditirvasta usraḥ | indro viṣṇurvaruṇo mitro agnirahāni bhadrā janayanta dasmāḥ || 5.049.03

Mandala : 5

Sukta : 49

Suktam :   3



तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥ ५.०४९.०४ ॥
tanno anarvā savitā varūthaṃ tatsindhava iṣayanto anu gman | upa yadvoce adhvarasya hotā rāyaḥ syāma patayo vājaratnāḥ || 5.049.04

Mandala : 5

Sukta : 49

Suktam :   4



प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः । अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥ ५.०४९.०५ ॥
pra ye vasubhya īvadā namo durye mitre varuṇe sūktavācaḥ | avaitvabhvaṃ kṛṇutā varīyo divaspṛthivyoravasā madema || 5.049.05

Mandala : 5

Sukta : 49

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In