Rig Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ॥ ५.००५.०१ ॥
susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana | agnaye jātavedase || 5.005.01

Mandala : 5

Sukta : 5

Suktam :   1



नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा॑भ्यः । क॒विर्हि मधु॑हस्त्यः ॥ ५.००५.०२ ॥
narāśaṃsaḥ suṣūdatīmaṃ yajñamadābhyaḥ | kavirhi madhuhastyaḥ || 5.005.02

Mandala : 5

Sukta : 5

Suktam :   2



ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् । सु॒खै रथे॑भिरू॒तये॑ ॥ ५.००५.०३ ॥
īळ्ito agna ā vahendraṃ citramiha priyam | sukhai rathebhirūtaye || 5.005.03

Mandala : 5

Sukta : 5

Suktam :   3



ऊर्ण॑म्रदा॒ वि प्र॑थस्वा॒भ्य१॒॑र्का अ॑नूषत । भवा॑ नः शुभ्र सा॒तये॑ ॥ ५.००५.०४ ॥
ūrṇamradā vi prathasvābhya1rkā anūṣata | bhavā naḥ śubhra sātaye || 5.005.04

Mandala : 5

Sukta : 5

Suktam :   4



देवी॑र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये॑ । प्रप्र॑ य॒ज्ञं पृ॑णीतन ॥ ५.००५.०५ ॥
devīrdvāro vi śrayadhvaṃ suprāyaṇā na ūtaye | prapra yajñaṃ pṛṇītana || 5.005.05

Mandala : 5

Sukta : 5

Suktam :   5



सु॒प्रती॑के वयो॒वृधा॑ य॒ह्वी ऋ॒तस्य॑ मा॒तरा॑ । दो॒षामु॒षास॑मीमहे ॥ ५.००५.०६ ॥
supratīke vayovṛdhā yahvī ṛtasya mātarā | doṣāmuṣāsamīmahe || 5.005.06

Mandala : 5

Sukta : 5

Suktam :   6



वात॑स्य॒ पत्म॑न्नीळि॒ता दैव्या॒ होता॑रा॒ मनु॑षः । इ॒मं नो॑ य॒ज्ञमा ग॑तम् ॥ ५.००५.०७ ॥
vātasya patmannīळ्itā daivyā hotārā manuṣaḥ | imaṃ no yajñamā gatam || 5.005.07

Mandala : 5

Sukta : 5

Suktam :   7



इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ । ब॒र्हिः सी॑दन्त्व॒स्रिधः॑ ॥ ५.००५.०८ ॥
iळ्ā sarasvatī mahī tisro devīrmayobhuvaḥ | barhiḥ sīdantvasridhaḥ || 5.005.08

Mandala : 5

Sukta : 5

Suktam :   8



शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना॑ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥ ५.००५.०९ ॥
śivastvaṣṭarihā gahi vibhuḥ poṣa uta tmanā | yajñeyajñe na udava || 5.005.09

Mandala : 5

Sukta : 5

Suktam :   9



यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि । तत्र॑ ह॒व्यानि॑ गामय ॥ ५.००५.१० ॥
yatra vettha vanaspate devānāṃ guhyā nāmāni | tatra havyāni gāmaya || 5.005.10

Mandala : 5

Sukta : 5

Suktam :   10



स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा॑य म॒रुद्भ्यः॑ । स्वाहा॑ दे॒वेभ्यो॑ ह॒विः ॥ ५.००५.११ ॥
svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ | svāhā devebhyo haviḥ || 5.005.11

Mandala : 5

Sukta : 5

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In