Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॑ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे॑भि॒रा ग॑हि । दे॒वेभि॑र्ह॒व्यदा॑तये ॥ ५.०५१.०१ ॥
agne sutasya pītaye viśvairūmebhirā gahi | devebhirhavyadātaye || 5.051.01

Mandala : 5

Sukta : 51

Suktam :   1



ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् । अ॒ग्नेः पि॑बत जि॒ह्वया॑ ॥ ५.०५१.०२ ॥
ṛtadhītaya ā gata satyadharmāṇo adhvaram | agneḥ pibata jihvayā || 5.051.02

Mandala : 5

Sukta : 51

Suktam :   2



विप्रे॑भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि । दे॒वेभिः॒ सोम॑पीतये ॥ ५.०५१.०३ ॥
viprebhirvipra santya prātaryāvabhirā gahi | devebhiḥ somapītaye || 5.051.03

Mandala : 5

Sukta : 51

Suktam :   3



अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते । प्रि॒य इन्द्रा॑य वा॒यवे॑ ॥ ५.०५१.०४ ॥
ayaṃ somaścamū suto'matre pari ṣicyate | priya indrāya vāyave || 5.051.04

Mandala : 5

Sukta : 51

Suktam :   4



वाय॒वा या॑हि वी॒तये॑ जुषा॒णो ह॒व्यदा॑तये । पिबा॑ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ॥ ५.०५१.०५ ॥
vāyavā yāhi vītaye juṣāṇo havyadātaye | pibā sutasyāndhaso abhi prayaḥ || 5.051.05

Mandala : 5

Sukta : 51

Suktam :   5



इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः । ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रयः॑ ॥ ५.०५१.०६ ॥
indraśca vāyaveṣāṃ sutānāṃ pītimarhathaḥ | tāñjuṣethāmarepasāvabhi prayaḥ || 5.051.06

Mandala : 5

Sukta : 51

Suktam :   6



सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः । नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ॥ ५.०५१.०७ ॥
sutā indrāya vāyave somāso dadhyāśiraḥ | nimnaṃ na yanti sindhavo'bhi prayaḥ || 5.051.07

Mandala : 5

Sukta : 51

Suktam :   7



स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥ ५.०५१.०८ ॥
sajūrviśvebhirdevebhiraśvibhyāmuṣasā sajūḥ | ā yāhyagne atrivatsute raṇa || 5.051.08

Mandala : 5

Sukta : 51

Suktam :   8



स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे॑न॒ विष्णु॑ना । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥ ५.०५१.०९ ॥
sajūrmitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā | ā yāhyagne atrivatsute raṇa || 5.051.09

Mandala : 5

Sukta : 51

Suktam :   9



स॒जूरा॑दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे॑ण वा॒युना॑ । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥ ५.०५१.१० ॥
sajūrādityairvasubhiḥ sajūrindreṇa vāyunā | ā yāhyagne atrivatsute raṇa || 5.051.10

Mandala : 5

Sukta : 51

Suktam :   10



स्व॒स्ति नो॑ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ । स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥ ५.०५१.११ ॥
svasti no mimītāmaśvinā bhagaḥ svasti devyaditiranarvaṇaḥ | svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā || 5.051.11

Mandala : 5

Sukta : 51

Suktam :   11



स्व॒स्तये॑ वा॒युमुप॑ ब्रवामहै॒ सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ । बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑ स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥ ५.०५१.१२ ॥
svastaye vāyumupa bravāmahai somaṃ svasti bhuvanasya yaspatiḥ | bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ || 5.051.12

Mandala : 5

Sukta : 51

Suktam :   12



विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये॑ । दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये॑ स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥ ५.०५१.१३ ॥
viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye | devā avantvṛbhavaḥ svastaye svasti no rudraḥ pātvaṃhasaḥ || 5.051.13

Mandala : 5

Sukta : 51

Suktam :   13



स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति । स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो॑ अदिते कृधि ॥ ५.०५१.१४ ॥
svasti mitrāvaruṇā svasti pathye revati | svasti na indraścāgniśca svasti no adite kṛdhi || 5.051.14

Mandala : 5

Sukta : 51

Suktam :   14



स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा॑विव । पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ॥ ५.०५१.१५ ॥
svasti panthāmanu carema sūryācandramasāviva | punardadatāghnatā jānatā saṃ gamemahi || 5.051.15

Mandala : 5

Sukta : 51

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In