को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् । यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ॥ ५.०५३.०१ ॥
ko veda jānameṣāṃ ko vā purā sumneṣvāsa marutām | yadyuyujre kilāsyaḥ || 5.053.01
ऐतान्रथे॑षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः । कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥ ५.०५३.०२ ॥
aitānratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ | kasmai sasruḥ sudāse anvāpaya iळ्ābhirvṛṣṭayaḥ saha || 5.053.02
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ । नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥ ५.०५३.०३ ॥
te ma āhurya āyayurupa dyubhirvibhirmade | naro maryā arepasa imānpaśyanniti ṣṭuhi || 5.053.03
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ । श्रा॒या रथे॑षु॒ धन्व॑सु ॥ ५.०५३.०४ ॥
ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu | śrāyā ratheṣu dhanvasu || 5.053.04
यु॒ष्माकं॑ स्मा॒ रथा॒ँ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः । वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥ ५.०५३.०५ ॥
yuṣmākaṃ smā rathāँ anu mude dadhe maruto jīradānavaḥ | vṛṣṭī dyāvo yatīriva || 5.053.05
आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः । वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ॥ ५.०५३.०६ ॥
ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośamacucyavuḥ | vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ || 5.053.06
त॒तृ॒दा॒नाः सिन्ध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो॑ यथा । स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्यः॑ ॥ ५.०५३.०७ ॥
tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrurdhenavo yathā | syannā aśvā ivādhvano vimocane vi yadvartanta enyaḥ || 5.053.07
आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त । माव॑ स्थात परा॒वतः॑ ॥ ५.०५३.०८ ॥
ā yāta maruto diva āntarikṣādamāduta | māva sthāta parāvataḥ || 5.053.08
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री॑रमत् । मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥ ५.०५३.०९ ॥
mā vo rasānitabhā kubhā krumurmā vaḥ sindhurni rīramat | mā vaḥ pari ṣṭhātsarayuḥ purīṣiṇyasme itsumnamastu vaḥ || 5.053.09
तं वः॒ शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् । अनु॒ प्र य॑न्ति वृ॒ष्टयः॑ ॥ ५.०५३.१० ॥
taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇaṃ mārutaṃ navyasīnām | anu pra yanti vṛṣṭayaḥ || 5.053.10
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ । अनु॑ क्रामेम धी॒तिभिः॑ ॥ ५.०५३.११ ॥
śardhaṃśardhaṃ va eṣāṃ vrātaṃvrātaṃ gaṇaṃgaṇaṃ suśastibhiḥ | anu krāmema dhītibhiḥ || 5.053.11
कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुतः॑ ॥ ५.०५३.१२ ॥
kasmā adya sujātāya rātahavyāya pra yayuḥ | enā yāmena marutaḥ || 5.053.12
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् । अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥ ५.०५३.१३ ॥
yena tokāya tanayāya dhānyaṃ1 bījaṃ vahadhve akṣitam | asmabhyaṃ taddhattana yadva īmahe rādho viśvāyu saubhagam || 5.053.13
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः । वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥ ५.०५३.१४ ॥
atīyāma nidastiraḥ svastibhirhitvāvadyamarātīḥ | vṛṣṭvī śaṃ yorāpa usri bheṣajaṃ syāma marutaḥ saha || 5.053.14
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुतः॒ स मर्त्यः॑ । यं त्राय॑ध्वे॒ स्याम॒ ते ॥ ५.०५३.१५ ॥
sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ | yaṃ trāyadhve syāma te || 5.053.15
स्तु॒हि भो॒जान्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से । य॒तः पूर्वा॑ँ इव॒ सखी॒ँरनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥ ५.०५३.१६ ॥
stuhi bhojānstuvato asya yāmani raṇangāvo na yavase | yataḥ pūrvāँ iva sakhīँranu hvaya girā gṛṇīhi kāminaḥ || 5.053.16