Rig Veda

Mandala 54

Sukta 54


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र शर्धा॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते॑ । घ॒र्म॒स्तुभे॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ॥ ५.०५४.०१ ॥
pra śardhāya mārutāya svabhānava imāṃ vācamanajā parvatacyute | gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇamarcata || 5.054.01

Mandala : 5

Sukta : 54

Suktam :   1



प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युजः॒ परि॑ज्रयः । सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥ ५.०५४.०२ ॥
pra vo marutastaviṣā udanyavo vayovṛdho aśvayujaḥ parijrayaḥ | saṃ vidyutā dadhati vāśati tritaḥ svarantyāpo'vanā parijrayaḥ || 5.054.02

Mandala : 5

Sukta : 54

Suktam :   2



वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ । अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥ ५.०५४.०३ ॥
vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ | abdayā cinmuhurā hrādunīvṛtaḥ stanayadamā rabhasā udojasaḥ || 5.054.03

Mandala : 5

Sukta : 54

Suktam :   3



व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः । वि यदज्रा॒ँ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥ ५.०५४.०४ ॥
vya1ktūnrudrā vyahāni śikvaso vya1ntarikṣaṃ vi rajāṃsi dhūtayaḥ | vi yadajrāँ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha || 5.054.04

Mandala : 5

Sukta : 54

Suktam :   4



तद्वी॒र्यं॑ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् । एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया॑तना गि॒रिम् ॥ ५.०५४.०५ ॥
tadvīryaṃ vo maruto mahitvanaṃ dīrghaṃ tatāna sūryo na yojanam | etā na yāme agṛbhītaśociṣo'naśvadāṃ yannyayātanā girim || 5.054.05

Mandala : 5

Sukta : 54

Suktam :   5



अभ्रा॑जि॒ शर्धो॑ मरुतो॒ यद॑र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः । अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ॥ ५.०५४.०६ ॥
abhrāji śardho maruto yadarṇasaṃ moṣathā vṛkṣaṃ kapaneva vedhasaḥ | adha smā no aramatiṃ sajoṣasaścakṣuriva yantamanu neṣathā sugam || 5.054.06

Mandala : 5

Sukta : 54

Suktam :   6



न स जी॑यते मरुतो॒ न ह॑न्यते॒ न स्रे॑धति॒ न व्य॑थते॒ न रि॑ष्यति । नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं॑ वा॒ यं राजा॑नं वा॒ सुषू॑दथ ॥ ५.०५४.०७ ॥
na sa jīyate maruto na hanyate na sredhati na vyathate na riṣyati | nāsya rāya upa dasyanti notaya ṛṣiṃ vā yaṃ rājānaṃ vā suṣūdatha || 5.054.07

Mandala : 5

Sukta : 54

Suktam :   7



नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ । पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥ ५.०५४.०८ ॥
niyutvanto grāmajito yathā naro'ryamaṇo na marutaḥ kabandhinaḥ | pinvantyutsaṃ yadināso asvaranvyundanti pṛthivīṃ madhvo andhasā || 5.054.08

Mandala : 5

Sukta : 54

Suktam :   8



प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ । प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्तः॒ पर्व॑ता जी॒रदा॑नवः ॥ ५.०५४.०९ ॥
pravatvatīyaṃ pṛthivī marudbhyaḥ pravatvatī dyaurbhavati prayadbhyaḥ | pravatvatīḥ pathyā antarikṣyāḥ pravatvantaḥ parvatā jīradānavaḥ || 5.054.09

Mandala : 5

Sukta : 54

Suktam :   9



यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः । न वोऽश्वाः॑ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥ ५.०५४.१० ॥
yanmarutaḥ sabharasaḥ svarṇaraḥ sūrya udite madathā divo naraḥ | na vo'śvāḥ śrathayantāha sisrataḥ sadyo asyādhvanaḥ pāramaśnutha || 5.054.10

Mandala : 5

Sukta : 54

Suktam :   10



अंसे॑षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ । अ॒ग्निभ्रा॑जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः॑ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः॑ ॥ ५.०५४.११ ॥
aṃseṣu va ṛṣṭayaḥ patsu khādayo vakṣassu rukmā maruto rathe śubhaḥ | agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ || 5.054.11

Mandala : 5

Sukta : 54

Suktam :   11



तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू॑नुथ । सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर॑न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ॥ ५.०५४.१२ ॥
taṃ nākamaryo agṛbhītaśociṣaṃ ruśatpippalaṃ maruto vi dhūnutha | samacyanta vṛjanātitviṣanta yatsvaranti ghoṣaṃ vitatamṛtāyavaḥ || 5.054.12

Mandala : 5

Sukta : 54

Suktam :   12



यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः । न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥ ५.०५४.१३ ॥
yuṣmādattasya maruto vicetaso rāyaḥ syāma rathyo3 vayasvataḥ | na yo yucchati tiṣyo3 yathā divo3'sme rāranta marutaḥ sahasriṇam || 5.054.13

Mandala : 5

Sukta : 54

Suktam :   13



यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् । यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥ ५.०५४.१४ ॥
yūyaṃ rayiṃ marutaḥ spārhavīraṃ yūyamṛṣimavatha sāmavipram | yūyamarvantaṃ bharatāya vājaṃ yūyaṃ dhattha rājānaṃ śruṣṭimantam || 5.054.14

Mandala : 5

Sukta : 54

Suktam :   14



तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि । इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमाः॑ ॥ ५.०५४.१५ ॥
tadvo yāmi draviṇaṃ sadyaūtayo yenā sva1rṇa tatanāma nṝँrabhi | idaṃ su me maruto haryatā vaco yasya tarema tarasā śataṃ himāḥ || 5.054.15

Mandala : 5

Sukta : 54

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In