Rig Veda

Mandala 57

Sukta 57


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन । इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥ ५.०५७.०१ ॥
ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana | iyaṃ vo asmatprati haryate matistṛṣṇaje na diva utsā udanyave || 5.057.01

Mandala : 5

Sukta : 57

Suktam :   1



वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑ । स्वश्वाः॑ स्थ सु॒रथाः॑ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥ ५.०५७.०२ ॥
vāśīmanta ṛṣṭimanto manīṣiṇaḥ sudhanvāna iṣumanto niṣaṅgiṇaḥ | svaśvāḥ stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham || 5.057.02

Mandala : 5

Sukta : 57

Suktam :   2



धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ॥ ५.०५७.०३ ॥
dhūnutha dyāṃ parvatāndāśuṣe vasu ni vo vanā jihate yāmano bhiyā | kopayatha pṛthivīṃ pṛśnimātaraḥ śubhe yadugrāḥ pṛṣatīrayugdhvam || 5.057.03

Mandala : 5

Sukta : 57

Suktam :   3



वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः । पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥ ५.०५७.०४ ॥
vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ | piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaurivoravaḥ || 5.057.04

Mandala : 5

Sukta : 57

Suktam :   4



पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः । सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥ ५.०५७.०५ ॥
purudrapsā añjimantaḥ sudānavastveṣasaṃdṛśo anavabhrarādhasaḥ | sujātāso januṣā rukmavakṣaso divo arkā amṛtaṃ nāma bhejire || 5.057.05

Mandala : 5

Sukta : 57

Suktam :   5



ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् । नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ॥ ५.०५७.०६ ॥
ṛṣṭayo vo maruto aṃsayoradhi saha ojo bāhvorvo balaṃ hitam | nṛmṇā śīrṣasvāyudhā ratheṣu vo viśvā vaḥ śrīradhi tanūṣu pipiśe || 5.057.06

Mandala : 5

Sukta : 57

Suktam :   6



गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः । प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥ ५.०५७.०७ ॥
gomadaśvāvadrathavatsuvīraṃ candravadrādho maruto dadā naḥ | praśastiṃ naḥ kṛṇuta rudriyāso bhakṣīya vo'vaso daivyasya || 5.057.07

Mandala : 5

Sukta : 57

Suktam :   7



ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥ ५.०५७.०८ ॥
haye naro maruto mṛळtā nastuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ || 5.057.08

Mandala : 5

Sukta : 57

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In