Rig Veda

Mandala 58

Sukta 58


This overlay will guide you through the buttons:

संस्कृत्म
A English

तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् । य आ॒श्व॑श्वा॒ अम॑व॒द्वह॑न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ॥ ५.०५८.०१ ॥
tamu nūnaṃ taviṣīmantameṣāṃ stuṣe gaṇaṃ mārutaṃ navyasīnām | ya āśvaśvā amavadvahanta uteśire amṛtasya svarājaḥ || 5.058.01

Mandala : 5

Sukta : 58

Suktam :   1



त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् । म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥ ५.०५८.०२ ॥
tveṣaṃ gaṇaṃ tavasaṃ khādihastaṃ dhunivrataṃ māyinaṃ dātivāram | mayobhuvo ye amitā mahitvā vandasva vipra tuvirādhaso nṝn || 5.058.02

Mandala : 5

Sukta : 58

Suktam :   2



आ वो॑ यन्तूदवा॒हासो॑ अ॒द्य वृ॒ष्टिं ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ॥ ५.०५८.०३ ॥
ā vo yantūdavāhāso adya vṛṣṭiṃ ye viśve maruto junanti | ayaṃ yo agnirmarutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ || 5.058.03

Mandala : 5

Sukta : 58

Suktam :   3



यू॒यं राजा॑न॒मिर्यं॒ जना॑य विभ्वत॒ष्टं ज॑नयथा यजत्राः । यु॒ष्मदे॑ति मुष्टि॒हा बा॒हुजू॑तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ॥ ५.०५८.०४ ॥
yūyaṃ rājānamiryaṃ janāya vibhvataṣṭaṃ janayathā yajatrāḥ | yuṣmadeti muṣṭihā bāhujūto yuṣmatsadaśvo marutaḥ suvīraḥ || 5.058.04

Mandala : 5

Sukta : 58

Suktam :   4



अ॒रा इ॒वेदच॑रमा॒ अहे॑व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्नेः॑ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया॑ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ॥ ५.०५८.०५ ॥
arā ivedacaramā aheva prapra jāyante akavā mahobhiḥ | pṛśneḥ putrā upamāso rabhiṣṭhāḥ svayā matyā marutaḥ saṃ mimikṣuḥ || 5.058.05

Mandala : 5

Sukta : 58

Suktam :   5



यत्प्राया॑सिष्ट॒ पृष॑तीभि॒रश्वै॑र्वीळुप॒विभि॑र्मरुतो॒ रथे॑भिः । क्षोद॑न्त॒ आपो॑ रिण॒ते वना॒न्यवो॒स्रियो॑ वृष॒भः क्र॑न्दतु॒ द्यौः ॥ ५.०५८.०६ ॥
yatprāyāsiṣṭa pṛṣatībhiraśvairvīळ्upavibhirmaruto rathebhiḥ | kṣodanta āpo riṇate vanānyavosriyo vṛṣabhaḥ krandatu dyauḥ || 5.058.06

Mandala : 5

Sukta : 58

Suktam :   6



प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः । वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥ ५.०५८.०७ ॥
prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ | vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ || 5.058.07

Mandala : 5

Sukta : 58

Suktam :   7



ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुतः॒ कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥ ५.०५८.०८ ॥
haye naro maruto mṛळtā nastuvīmaghāso amṛtā ṛtajñāḥ | satyaśrutaḥ kavayo yuvāno bṛhadgirayo bṛhadukṣamāṇāḥ || 5.058.08

Mandala : 5

Sukta : 58

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In