Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वः॒ स्पळ॑क्रन्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे । उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ॥ ५.०५९.०१ ॥
pra vaḥ spaळkransuvitāya dāvane'rcā dive pra pṛthivyā ṛtaṃ bhare | ukṣante aśvāntaruṣanta ā rajo'nu svaṃ bhānuṃ śrathayante arṇavaiḥ || 5.059.01

Mandala : 5

Sukta : 59

Suktam :   1



अमा॑देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि॑र्य॒ती । दू॒रे॒दृशो॒ ये चि॒तय॑न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे॑ येतिरे॒ नरः॑ ॥ ५.०५९.०२ ॥
amādeṣāṃ bhiyasā bhūmirejati naurna pūrṇā kṣarati vyathiryatī | dūredṛśo ye citayanta emabhirantarmahe vidathe yetire naraḥ || 5.059.02

Mandala : 5

Sukta : 59

Suktam :   2



गवा॑मिव श्रि॒यसे॒ श‍ृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने । अत्या॑ इव सु॒भ्व१॒॑श्चार॑वः स्थन॒ मर्या॑ इव श्रि॒यसे॑ चेतथा नरः ॥ ५.०५९.०३ ॥
gavāmiva śriyase śa‍्ṛṅgamuttamaṃ sūryo na cakṣū rajaso visarjane | atyā iva subhva1ścāravaḥ sthana maryā iva śriyase cetathā naraḥ || 5.059.03

Mandala : 5

Sukta : 59

Suktam :   3



को वो॑ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या॑ मरुतः॒ को ह॒ पौंस्या॑ । यू॒यं ह॒ भूमिं॑ कि॒रणं॒ न रे॑जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने॑ ॥ ५.०५९.०४ ॥
ko vo mahānti mahatāmudaśnavatkaskāvyā marutaḥ ko ha pauṃsyā | yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yadbharadhve suvitāya dāvane || 5.059.04

Mandala : 5

Sukta : 59

Suktam :   4



अश्वा॑ इ॒वेद॑रु॒षासः॒ सब॑न्धवः॒ शूरा॑ इव प्र॒युधः॒ प्रोत यु॑युधुः । मर्या॑ इव सु॒वृधो॑ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ॥ ५.०५९.०५ ॥
aśvā ivedaruṣāsaḥ sabandhavaḥ śūrā iva prayudhaḥ prota yuyudhuḥ | maryā iva suvṛdho vāvṛdhurnaraḥ sūryasya cakṣuḥ pra minanti vṛṣṭibhiḥ || 5.059.05

Mandala : 5

Sukta : 59

Suktam :   5



ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा॑वृधुः । सु॒जा॒तासो॑ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा॑ जिगातन ॥ ५.०५९.०६ ॥
te ajyeṣṭhā akaniṣṭhāsa udbhido'madhyamāso mahasā vi vāvṛdhuḥ | sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana || 5.059.06

Mandala : 5

Sukta : 59

Suktam :   6



वयो॒ न ये श्रेणीः॑ प॒प्तुरोज॒सान्ता॑न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ । अश्वा॑स एषामु॒भये॒ यथा॑ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ॥ ५.०५९.०७ ॥
vayo na ye śreṇīḥ papturojasāntāndivo bṛhataḥ sānunaspari | aśvāsa eṣāmubhaye yathā viduḥ pra parvatasya nabhanūँracucyavuḥ || 5.059.07

Mandala : 5

Sukta : 59

Suktam :   7



मिमा॑तु॒ द्यौरदि॑तिर्वी॒तये॑ नः॒ सं दानु॑चित्रा उ॒षसो॑ यतन्ताम् । आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे॑ रु॒द्रस्य॑ म॒रुतो॑ गृणा॒नाः ॥ ५.०५९.०८ ॥
mimātu dyauraditirvītaye naḥ saṃ dānucitrā uṣaso yatantām | ācucyavurdivyaṃ kośameta ṛṣe rudrasya maruto gṛṇānāḥ || 5.059.08

Mandala : 5

Sukta : 59

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In