Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ । अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०१ ॥
agniṃ taṃ manye yo vasurastaṃ yaṃ yanti dhenavaḥ | astamarvanta āśavo'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara || 5.006.01

Mandala : 5

Sukta : 6

Suktam :   1



सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ । समर्व॑न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०२ ॥
so agniryo vasurgṛṇe saṃ yamāyanti dhenavaḥ | samarvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara || 5.006.02

Mandala : 5

Sukta : 6

Suktam :   2



अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः । अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०३ ॥
agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ | agnī rāye svābhuvaṃ sa prīto yāti vāryamiṣaṃ stotṛbhya ā bhara || 5.006.03

Mandala : 5

Sukta : 6

Suktam :   3



आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०४ ॥
ā te agna idhīmahi dyumantaṃ devājaram | yaddha syā te panīyasī samiddīdayati dyavīṣaṃ stotṛbhya ā bhara || 5.006.04

Mandala : 5

Sukta : 6

Suktam :   4



आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०५ ॥
ā te agna ṛcā haviḥ śukrasya śociṣaspate | suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara || 5.006.05

Mandala : 5

Sukta : 6

Suktam :   5



प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यन्ति॒ वार्य॑म् । ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०६ ॥
pro tye agnayo'gniṣu viśvaṃ puṣyanti vāryam | te hinvire ta invire ta iṣaṇyantyānuṣagiṣaṃ stotṛbhya ā bhara || 5.006.06

Mandala : 5

Sukta : 6

Suktam :   6



तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधन्त वा॒जिनः॑ । ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रन्त॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०७ ॥
tava tye agne arcayo mahi vrādhanta vājinaḥ | ye patvabhiḥ śaphānāṃ vrajā bhuranta gonāmiṣaṃ stotṛbhya ā bhara || 5.006.07

Mandala : 5

Sukta : 6

Suktam :   7



नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ । ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०८ ॥
navā no agna ā bhara stotṛbhyaḥ sukṣitīriṣaḥ | te syāma ya ānṛcustvādūtāso damedama iṣaṃ stotṛbhya ā bhara || 5.006.08

Mandala : 5

Sukta : 6

Suktam :   8



उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.०९ ॥
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani | uto na utpupūryā uktheṣu śavasaspata iṣaṃ stotṛbhya ā bhara || 5.006.09

Mandala : 5

Sukta : 6

Suktam :   9



ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् । दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ ५.००६.१० ॥
evāँ agnimajuryamurgīrbhiryajñebhirānuṣak | dadhadasme suvīryamuta tyadāśvaśvyamiṣaṃ stotṛbhya ā bhara || 5.006.10

Mandala : 5

Sukta : 6

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In