Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

ईळे॑ अ॒ग्निं स्वव॑सं॒ नमो॑भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ । रथै॑रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ॥ ५.०६०.०१ ॥
īळ्e agniṃ svavasaṃ namobhiriha prasatto vi cayatkṛtaṃ naḥ | rathairiva pra bhare vājayadbhiḥ pradakṣiṇinmarutāṃ stomamṛdhyām || 5.060.01

Mandala : 5

Sukta : 60

Suktam :   1



आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे॑षु । वना॑ चिदुग्रा जिहते॒ नि वो॑ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ॥ ५.०६०.०२ ॥
ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu | vanā cidugrā jihate ni vo bhiyā pṛthivī cidrejate parvataścit || 5.060.02

Mandala : 5

Sukta : 60

Suktam :   2



पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ । यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य॑ञ्चो धवध्वे ॥ ५.०६०.०३ ॥
parvataścinmahi vṛddho bibhāya divaścitsānu rejata svane vaḥ | yatkrīळtha maruta ṛṣṭimanta āpa iva sadhryañco dhavadhve || 5.060.03

Mandala : 5

Sukta : 60

Suktam :   3



व॒रा इ॒वेद्रै॑व॒तासो॒ हिर॑ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे । श्रि॒ये श्रेयां॑सस्त॒वसो॒ रथे॑षु स॒त्रा महां॑सि चक्रिरे त॒नूषु॑ ॥ ५.०६०.०४ ॥
varā ivedraivatāso hiraṇyairabhi svadhābhistanvaḥ pipiśre | śriye śreyāṃsastavaso ratheṣu satrā mahāṃsi cakrire tanūṣu || 5.060.04

Mandala : 5

Sukta : 60

Suktam :   4



अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय । युवा॑ पि॒ता स्वपा॑ रु॒द्र ए॑षां सु॒दुघा॒ पृश्निः॑ सु॒दिना॑ म॒रुद्भ्यः॑ ॥ ५.०६०.०५ ॥
ajyeṣṭhāso akaniṣṭhāsa ete saṃ bhrātaro vāvṛdhuḥ saubhagāya | yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ || 5.060.05

Mandala : 5

Sukta : 60

Suktam :   5



यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा॑व॒मे सु॑भगासो दि॒वि ष्ठ । अतो॑ नो रुद्रा उ॒त वा॒ न्व१॒॑स्याग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑म ॥ ५.०६०.०६ ॥
yaduttame maruto madhyame vā yadvāvame subhagāso divi ṣṭha | ato no rudrā uta vā nva1syāgne vittāddhaviṣo yadyajāma || 5.060.06

Mandala : 5

Sukta : 60

Suktam :   6



अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ । ते म॑न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ॥ ५.०६०.०७ ॥
agniśca yanmaruto viśvavedaso divo vahadhva uttarādadhi ṣṇubhiḥ | te mandasānā dhunayo riśādaso vāmaṃ dhatta yajamānāya sunvate || 5.060.07

Mandala : 5

Sukta : 60

Suktam :   7



अग्ने॑ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं॑ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ । पा॒व॒केभि॑र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा॑नर प्र॒दिवा॑ के॒तुना॑ स॒जूः ॥ ५.०६०.०८ ॥
agne marudbhiḥ śubhayadbhirṛkvabhiḥ somaṃ piba mandasāno gaṇaśribhiḥ | pāvakebhirviśvaminvebhirāyubhirvaiśvānara pradivā ketunā sajūḥ || 5.060.08

Mandala : 5

Sukta : 60

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In