Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

के ष्ठा॑ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य । प॒र॒मस्याः॑ परा॒वतः॑ ॥ ५.०६१.०१ ॥
ke ṣṭhā naraḥ śreṣṭhatamā ya ekaeka āyaya | paramasyāḥ parāvataḥ || 5.061.01

Mandala : 5

Sukta : 61

Suktam :   1



क्व१॒॑ वोऽश्वाः॒ क्वा॒३॒॑भीश॑वः क॒थं शे॑क क॒था य॑य । पृ॒ष्ठे सदो॑ न॒सोर्यमः॑ ॥ ५.०६१.०२ ॥
kva1 vo'śvāḥ kvā3bhīśavaḥ kathaṃ śeka kathā yaya | pṛṣṭhe sado nasoryamaḥ || 5.061.02

Mandala : 5

Sukta : 61

Suktam :   2



ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः । पु॒त्र॒कृ॒थे न जन॑यः ॥ ५.०६१.०३ ॥
jaghane coda eṣāṃ vi sakthāni naro yamuḥ | putrakṛthe na janayaḥ || 5.061.03

Mandala : 5

Sukta : 61

Suktam :   3



परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः । अ॒ग्नि॒तपो॒ यथास॑थ ॥ ५.०६१.०४ ॥
parā vīrāsa etana maryāso bhadrajānayaḥ | agnitapo yathāsatha || 5.061.04

Mandala : 5

Sukta : 61

Suktam :   4



सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् । श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥ ५.०६१.०५ ॥
sanatsāśvyaṃ paśumuta gavyaṃ śatāvayam | śyāvāśvastutāya yā dorvīrāyopabarbṛhat || 5.061.05

Mandala : 5

Sukta : 61

Suktam :   5



उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी । अदे॑वत्रादरा॒धसः॑ ॥ ५.०६१.०६ ॥
uta tvā strī śaśīyasī puṃso bhavati vasyasī | adevatrādarādhasaḥ || 5.061.06

Mandala : 5

Sukta : 61

Suktam :   6



वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य॑न्तं॒ वि का॒मिन॑म् । दे॒व॒त्रा कृ॑णु॒ते मनः॑ ॥ ५.०६१.०७ ॥
vi yā jānāti jasuriṃ vi tṛṣyantaṃ vi kāminam | devatrā kṛṇute manaḥ || 5.061.07

Mandala : 5

Sukta : 61

Suktam :   7



उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमा॒ँ इति॑ ब्रुवे प॒णिः । स वैर॑देय॒ इत्स॒मः ॥ ५.०६१.०८ ॥
uta ghā nemo astutaḥ pumāँ iti bruve paṇiḥ | sa vairadeya itsamaḥ || 5.061.08

Mandala : 5

Sukta : 61

Suktam :   8



उ॒त मे॑ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् । वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा॑य दी॒र्घय॑शसे ॥ ५.०६१.०९ ॥
uta me'rapadyuvatirmamanduṣī prati śyāvāya vartanim | vi rohitā purumīळ्hāya yematurviprāya dīrghayaśase || 5.061.09

Mandala : 5

Sukta : 61

Suktam :   9



यो मे॑ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् । त॒र॒न्त इ॑व मं॒हना॑ ॥ ५.०६१.१० ॥
yo me dhenūnāṃ śataṃ vaidadaśviryathā dadat | taranta iva maṃhanā || 5.061.10

Mandala : 5

Sukta : 61

Suktam :   10



य ईं॒ वह॑न्त आ॒शुभिः॒ पिब॑न्तो मदि॒रं मधु॑ । अत्र॒ श्रवां॑सि दधिरे ॥ ५.०६१.११ ॥
ya īṃ vahanta āśubhiḥ pibanto madiraṃ madhu | atra śravāṃsi dadhire || 5.061.11

Mandala : 5

Sukta : 61

Suktam :   11



येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा । दि॒वि रु॒क्म इ॑वो॒परि॑ ॥ ५.०६१.१२ ॥
yeṣāṃ śriyādhi rodasī vibhrājante ratheṣvā | divi rukma ivopari || 5.061.12

Mandala : 5

Sukta : 61

Suktam :   12



युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः । शु॒भं॒यावाप्र॑तिष्कुतः ॥ ५.०६१.१३ ॥
yuvā sa māruto gaṇastveṣaratho anedyaḥ | śubhaṃyāvāpratiṣkutaḥ || 5.061.13

Mandala : 5

Sukta : 61

Suktam :   13



को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः । ऋ॒तजा॑ता अरे॒पसः॑ ॥ ५.०६१.१४ ॥
ko veda nūnameṣāṃ yatrā madanti dhūtayaḥ | ṛtajātā arepasaḥ || 5.061.14

Mandala : 5

Sukta : 61

Suktam :   14



यू॒यं मर्तं॑ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या । श्रोता॑रो॒ याम॑हूतिषु ॥ ५.०६१.१५ ॥
yūyaṃ martaṃ vipanyavaḥ praṇetāra itthā dhiyā | śrotāro yāmahūtiṣu || 5.061.15

Mandala : 5

Sukta : 61

Suktam :   15



ते नो॒ वसू॑नि॒ काम्या॑ पुरुश्च॒न्द्रा रि॑शादसः । आ य॑ज्ञियासो ववृत्तन ॥ ५.०६१.१६ ॥
te no vasūni kāmyā puruścandrā riśādasaḥ | ā yajñiyāso vavṛttana || 5.061.16

Mandala : 5

Sukta : 61

Suktam :   16



ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा॑ वह । गिरो॑ देवि र॒थीरि॑व ॥ ५.०६१.१७ ॥
etaṃ me stomamūrmye dārbhyāya parā vaha | giro devi rathīriva || 5.061.17

Mandala : 5

Sukta : 61

Suktam :   17



उ॒त मे॑ वोचता॒दिति॑ सु॒तसो॑मे॒ रथ॑वीतौ । न कामो॒ अप॑ वेति मे ॥ ५.०६१.१८ ॥
uta me vocatāditi sutasome rathavītau | na kāmo apa veti me || 5.061.18

Mandala : 5

Sukta : 61

Suktam :   18



ए॒ष क्षे॑ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ । पर्व॑ते॒ष्वप॑श्रितः ॥ ५.०६१.१९ ॥
eṣa kṣeti rathavītirmaghavā gomatīranu | parvateṣvapaśritaḥ || 5.061.19

Mandala : 5

Sukta : 61

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In