Rig Veda

Mandala 63

Sukta 63


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि । यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥ ५.०६३.०१ ॥
ṛtasya gopāvadhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani | yamatra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭirmadhumatpinvate divaḥ || 5.063.01

Mandala : 5

Sukta : 63

Suktam :   1



स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ । वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ॥ ५.०६३.०२ ॥
samrājāvasya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā | vṛṣṭiṃ vāṃ rādho amṛtatvamīmahe dyāvāpṛthivī vi caranti tanyavaḥ || 5.063.02

Mandala : 5

Sukta : 63

Suktam :   2



स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी । चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥ ५.०६३.०३ ॥
samrājā ugrā vṛṣabhā divaspatī pṛthivyā mitrāvaruṇā vicarṣaṇī | citrebhirabhrairupa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā || 5.063.03

Mandala : 5

Sukta : 63

Suktam :   3



मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् । तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मन्त ईरते ॥ ५.०६३.०४ ॥
māyā vāṃ mitrāvaruṇā divi śritā sūryo jyotiścarati citramāyudham | tamabhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate || 5.063.04

Mandala : 5

Sukta : 63

Suktam :   4



रथं॑ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु । रजां॑सि चि॒त्रा वि च॑रन्ति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतम् ॥ ५.०६३.०५ ॥
rathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu | rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam || 5.063.05

Mandala : 5

Sukta : 63

Suktam :   5



वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस॑म् ॥ ५.०६३.०६ ॥
vācaṃ su mitrāvaruṇāvirāvatīṃ parjanyaścitrāṃ vadati tviṣīmatīm | abhrā vasata marutaḥ su māyayā dyāṃ varṣayatamaruṇāmarepasam || 5.063.06

Mandala : 5

Sukta : 63

Suktam :   6



धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ । ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ॑म् ॥ ५.०६३.०७ ॥
dharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā | ṛtena viśvaṃ bhuvanaṃ vi rājathaḥ sūryamā dhattho divi citryaṃ ratham || 5.063.07

Mandala : 5

Sukta : 63

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In