Rig Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः । वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥ ५.०६५.०१ ॥
yaściketa sa sukraturdevatrā sa bravītu naḥ | varuṇo yasya darśato mitro vā vanate giraḥ || 5.065.01

Mandala : 5

Sukta : 65

Suktam :   1



ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥ ५.०६५.०२ ॥
tā hi śreṣṭhavarcasā rājānā dīrghaśruttamā | tā satpatī ṛtāvṛdha ṛtāvānā janejane || 5.065.02

Mandala : 5

Sukta : 65

Suktam :   2



ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ । स्वश्वा॑सः॒ सु चे॒तुना॒ वाजा॑ँ अ॒भि प्र दा॒वने॑ ॥ ५.०६५.०३ ॥
tā vāmiyāno'vase pūrvā upa bruve sacā | svaśvāsaḥ su cetunā vājāँ abhi pra dāvane || 5.065.03

Mandala : 5

Sukta : 65

Suktam :   3



मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते । मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥ ५.०६५.०४ ॥
mitro aṃhościdāduru kṣayāya gātuṃ vanate | mitrasya hi pratūrvataḥ sumatirasti vidhataḥ || 5.065.04

Mandala : 5

Sukta : 65

Suktam :   4



व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे । अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥ ५.०६५.०५ ॥
vayaṃ mitrasyāvasi syāma saprathastame | anehasastvotayaḥ satrā varuṇaśeṣasaḥ || 5.065.05

Mandala : 5

Sukta : 65

Suktam :   5



यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः । मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥ ५.०६५.०६ ॥
yuvaṃ mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ | mā maghonaḥ pari khyataṃ mo asmākamṛṣīṇāṃ gopīthe na uruṣyatam || 5.065.06

Mandala : 5

Sukta : 65

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In