Rig Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा । वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥ ५.०६६.०१ ॥
ā cikitāna sukratū devau marta riśādasā | varuṇāya ṛtapeśase dadhīta prayase mahe || 5.066.01

Mandala : 5

Sukta : 66

Suktam :   1



ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते । अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥ ५.०६६.०२ ॥
tā hi kṣatramavihrutaṃ samyagasurya1māśāte | adha vrateva mānuṣaṃ sva1rṇa dhāyi darśatam || 5.066.02

Mandala : 5

Sukta : 66

Suktam :   2



ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् । रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥ ५.०६६.०३ ॥
tā vāmeṣe rathānāmurvīṃ gavyūtimeṣām | rātahavyasya suṣṭutiṃ dadhṛkstomairmanāmahe || 5.066.03

Mandala : 5

Sukta : 66

Suktam :   3



अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता । नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥ ५.०६६.०४ ॥
adhā hi kāvyā yuvaṃ dakṣasya pūrbhiradbhutā | ni ketunā janānāṃ cikethe pūtadakṣasā || 5.066.04

Mandala : 5

Sukta : 66

Suktam :   4



तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् । ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥ ५.०६६.०५ ॥
tadṛtaṃ pṛthivi bṛhacchravaeṣa ṛṣīṇām | jrayasānāvaraṃ pṛthvati kṣaranti yāmabhiḥ || 5.066.05

Mandala : 5

Sukta : 66

Suktam :   5



आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ । व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥ ५.०६६.०६ ॥
ā yadvāmīyacakṣasā mitra vayaṃ ca sūrayaḥ | vyaciṣṭhe bahupāyye yatemahi svarājye || 5.066.06

Mandala : 5

Sukta : 66

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In