Rig Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

बळि॒त्था दे॑व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् । वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा॑शाथे ॥ ५.०६७.०१ ॥
baळ्itthā deva niṣkṛtamādityā yajataṃ bṛhat | varuṇa mitrāryamanvarṣiṣṭhaṃ kṣatramāśāthe || 5.067.01

Mandala : 5

Sukta : 67

Suktam :   1



आ यद्योनिं॑ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः । ध॒र्तारा॑ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ॥ ५.०६७.०२ ॥
ā yadyoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ | dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā || 5.067.02

Mandala : 5

Sukta : 67

Suktam :   2



विश्वे॒ हि वि॒श्ववे॑दसो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं॑ रि॒षः ॥ ५.०६७.०३ ॥
viśve hi viśvavedaso varuṇo mitro aryamā | vratā padeva saścire pānti martyaṃ riṣaḥ || 5.067.03

Mandala : 5

Sukta : 67

Suktam :   3



ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा॑नो॒ जने॑जने । सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ॥ ५.०६७.०४ ॥
te hi satyā ṛtaspṛśa ṛtāvāno janejane | sunīthāsaḥ sudānavoṃ'hościdurucakrayaḥ || 5.067.04

Mandala : 5

Sukta : 67

Suktam :   4



को नु वां॑ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना॑म् । तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ॥ ५.०६७.०५ ॥
ko nu vāṃ mitrāstuto varuṇo vā tanūnām | tatsu vāmeṣate matiratribhya eṣate matiḥ || 5.067.05

Mandala : 5

Sukta : 67

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In