Rig Veda

Mandala 69

Sukta 69


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्री रो॑च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां॑सि । वा॒वृ॒धा॒नाव॒मतिं॑ क्ष॒त्रिय॒स्यानु॑ व्र॒तं रक्ष॑माणावजु॒र्यम् ॥ ५.०६९.०१ ॥
trī rocanā varuṇa trīँruta dyūntrīṇi mitra dhārayatho rajāṃsi | vāvṛdhānāvamatiṃ kṣatriyasyānu vrataṃ rakṣamāṇāvajuryam || 5.069.01

Mandala : 5

Sukta : 69

Suktam :   1



इरा॑वतीर्वरुण धे॒नवो॑ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे । त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा॑नां रेतो॒धा वि द्यु॒मन्तः॑ ॥ ५.०६९.०२ ॥
irāvatīrvaruṇa dhenavo vāṃ madhumadvāṃ sindhavo mitra duhre | trayastasthurvṛṣabhāsastisṛṇāṃ dhiṣaṇānāṃ retodhā vi dyumantaḥ || 5.069.02

Mandala : 5

Sukta : 69

Suktam :   2



प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य । रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे॑ तो॒काय॒ तन॑याय॒ शं योः ॥ ५.०६९.०३ ॥
prātardevīmaditiṃ johavīmi madhyaṃdina uditā sūryasya | rāye mitrāvaruṇā sarvatāteळ्e tokāya tanayāya śaṃ yoḥ || 5.069.03

Mandala : 5

Sukta : 69

Suktam :   3



या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य । न वां॑ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ॥ ५.०६९.०४ ॥
yā dhartārā rajaso rocanasyotādityā divyā pārthivasya | na vāṃ devā amṛtā ā minanti vratāni mitrāvaruṇā dhruvāṇi || 5.069.04

Mandala : 5

Sukta : 69

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In