Rig Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

सखा॑यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं॑ चा॒ग्नये॑ । वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ॥ ५.००७.०१ ॥
sakhāyaḥ saṃ vaḥ samyañcamiṣaṃ stomaṃ cāgnaye | varṣiṣṭhāya kṣitīnāmūrjo naptre sahasvate || 5.007.01

Mandala : 5

Sukta : 7

Suktam :   1



कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥ ५.००७.०२ ॥
kutrā cidyasya samṛtau raṇvā naro nṛṣadane | arhantaścidyamindhate saṃjanayanti jantavaḥ || 5.007.02

Mandala : 5

Sukta : 7

Suktam :   2



सं यदि॒षो वना॑महे॒ सं ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ ५.००७.०३ ॥
saṃ yadiṣo vanāmahe saṃ havyā mānuṣāṇām | uta dyumnasya śavasa ṛtasya raśmimā dade || 5.007.03

Mandala : 5

Sukta : 7

Suktam :   3



स स्मा॑ कृणोति के॒तुमा नक्तं॑ चिद्दू॒र आ स॒ते । पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा॑ मि॒नात्य॒जरः॑ ॥ ५.००७.०४ ॥
sa smā kṛṇoti ketumā naktaṃ ciddūra ā sate | pāvako yadvanaspatīnpra smā minātyajaraḥ || 5.007.04

Mandala : 5

Sukta : 7

Suktam :   4



अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति । अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥ ५.००७.०५ ॥
ava sma yasya veṣaṇe svedaṃ pathiṣu juhvati | abhīmaha svajenyaṃ bhūmā pṛṣṭheva ruruhuḥ || 5.007.05

Mandala : 5

Sukta : 7

Suktam :   5



यं मर्त्यः॑ पुरु॒स्पृहं॑ वि॒दद्विश्व॑स्य॒ धाय॑से । प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे॑ ॥ ५.००७.०६ ॥
yaṃ martyaḥ puruspṛhaṃ vidadviśvasya dhāyase | pra svādanaṃ pitūnāmastatātiṃ cidāyave || 5.007.06

Mandala : 5

Sukta : 7

Suktam :   6



स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः । हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ॥ ५.००७.०७ ॥
sa hi ṣmā dhanvākṣitaṃ dātā na dātyā paśuḥ | hiriśmaśruḥ śucidannṛbhuranibhṛṣṭataviṣiḥ || 5.007.07

Mandala : 5

Sukta : 7

Suktam :   7



शुचिः॑ ष्म॒ यस्मा॑ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते । सु॒षूर॑सूत मा॒ता क्रा॒णा यदा॑न॒शे भग॑म् ॥ ५.००७.०८ ॥
śuciḥ ṣma yasmā atrivatpra svadhitīva rīyate | suṣūrasūta mātā krāṇā yadānaśe bhagam || 5.007.08

Mandala : 5

Sukta : 7

Suktam :   8



आ यस्ते॑ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से । ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये॑षु धाः ॥ ५.००७.०९ ॥
ā yaste sarpirāsute'gne śamasti dhāyase | aiṣu dyumnamuta śrava ā cittaṃ martyeṣu dhāḥ || 5.007.09

Mandala : 5

Sukta : 7

Suktam :   9



इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा॑त॒मा प॒शुं द॑दे । आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू॑नि॒षः सा॑सह्या॒न्नॄन् ॥ ५.००७.१० ॥
iti cinmanyumadhrijastvādātamā paśuṃ dade | ādagne apṛṇato'triḥ sāsahyāddasyūniṣaḥ sāsahyānnṝn || 5.007.10

Mandala : 5

Sukta : 7

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In